Occurrences

Atharvaveda (Paippalāda)
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Kūrmapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Āryāsaptaśatī
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 20, 4.1 yaḥ puruṣeṇeyate rathena kravyād yātuḥ piśunaḥ piśācaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 12, 11.0 anākrośako 'piśunaḥ kulaṃkulo netihetiḥ syāt //
Mahābhārata
MBh, 12, 63, 4.2 vṛṣalīpatiḥ piśuno nartakaśca grāmapraiṣyo yaśca bhaved vikarmā //
MBh, 12, 162, 9.2 piśuno 'thākṛtaprajño matsarī pāpaniścayaḥ //
Manusmṛti
ManuS, 3, 161.1 bhrāmarī gaṇḍamālī ca śvitry atho piśunas tathā /
ManuS, 11, 50.1 piśunaḥ pautināsikyaṃ sūcakaḥ pūtivaktratām /
Kātyāyanasmṛti
KātySmṛ, 1, 802.2 ātharvaṇena hantā ca piśunaś caiva rājani //
Kūrmapurāṇa
KūPur, 2, 21, 41.2 mitradhruk piśunaścaiva nityaṃ bhāryānuvartakaḥ //
KūPur, 2, 21, 45.1 kṛtaghnaḥ piśunaḥ krūro nāstiko vedanindakaḥ /
Viṣṇupurāṇa
ViPur, 3, 15, 6.1 abhiśastastathā stenaḥ piśuno grāmayājakaḥ /
Viṣṇusmṛti
ViSmṛ, 45, 7.1 pūtināsaḥ piśunaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 223.2 mitradhruk piśunaḥ somavikrayī parivindakaḥ //
YāSmṛ, 3, 135.1 puruṣo 'nṛtavādī ca piśunaḥ paruṣas tathā /
YāSmṛ, 3, 211.1 dhānyamiśro 'tiriktāṅgaḥ piśunaḥ pūtināsikaḥ /
Bhāratamañjarī
BhāMañj, 5, 308.1 durnimittaikapiśunastanayaḥ śalabhastava /
BhāMañj, 13, 1609.3 piśunaścāstvasau yena hṛtaṃ no bisabhojanam //
Garuḍapurāṇa
GarPur, 1, 104, 4.1 dhānyahāryatiriktāṅgaḥ piśunaḥ pūtināsikaḥ /
Āryāsaptaśatī
Āsapt, 1, 43.2 titaustuṣasya piśuno doṣasya vivecane'dhikṛtaḥ //
Āsapt, 2, 59.1 ananugraheṇa na tathā vyathayati kaṭukūjitair yathā piśunaḥ /
Āsapt, 2, 388.1 piśunaḥ khalu sujanānāṃ khalam eva puro vidhāya jetavyaḥ /
Janmamaraṇavicāra
JanMVic, 1, 109.1 puruṣo 'nṛtavādī ca piśunaḥ puruṣas tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 7.1 mitradhruk piśunaḥ somavikrayī paranindakaḥ /