Occurrences

Hiraṇyakeśigṛhyasūtra
Buddhacarita
Suśrutasaṃhitā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Hiraṇyakeśigṛhyasūtra
HirGS, 2, 12, 10.5 iti prasavyaṃ pariṣicya nyubjapātraṃ pāṇī vyatyasya dakṣiṇam uttaram uttaraṃ ca dakṣiṇam /
Buddhacarita
BCar, 1, 14.1 anākulānyubjasamudgatāni niṣpeṣavadvyāyatavikramāṇi /
Suśrutasaṃhitā
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 29.2 nyubjādīnāṃ pradānaṃ ca basternaiva praśasyate //
Rasaratnasamuccaya
RRS, 9, 69.2 tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //
Rasendracūḍāmaṇi
RCūM, 5, 81.2 tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //
Ānandakanda
ĀK, 1, 26, 80.1 tatpātraṃ nyubjapātreṇa chādayedapareṇa hi /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 121.2 tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 39.2, 4.0 tacca nyubjordhvapātreṇa saṃpuṭitam //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 8.3, 2.0 atha nyubjasthāpyasya viśālapṛṣṭhasya mṛtpātrasyāṅgulād adho 'ṅgulamitapṛṣṭhabhāgād adhobhāge toyādhāraḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 25.2, 10.0 nyubjamukhena pātrāntareṇa saṃpuṭet //
RRSṬīkā zu RRS, 9, 35.3, 10.0 bhāṇḍamukhaṃ ca maṇikayā viśālanyubjamṛtpātreṇācchādya saṃdhilepādi kṛtvā cullyāṃ pacet //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 73.2, 6.0 tato yantrapātram apareṇa nyubjapātreṇa chādayet //
Rasataraṅgiṇī
RTar, 4, 41.1 sthālikopari vinyasya sthālīṃ nyubjatayāparām /