Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Liṅgapurāṇa
Bhāratamañjarī

Buddhacarita
BCar, 14, 11.2 amī duḥkhairbahuvidhaiḥ pīḍyante kṛpaṇaṃ bata //
Carakasaṃhitā
Ca, Indr., 2, 7.2 puṣpitān upadekṣyāmo narān bahuvidhair bahūn //
Mahābhārata
MBh, 3, 170, 25.2 aham astrair bahuvidhaiḥ pratyagṛhṇaṃ narādhipa //
MBh, 3, 264, 7.1 evaṃ bahuvidhair vākyair lakṣmaṇena sa rāghavaḥ /
MBh, 3, 273, 32.1 evaṃ bahuvidhair vākyair avindhyo rāvaṇaṃ tadā /
MBh, 3, 284, 16.2 anyair bahuvidhair vittaiḥ sa nivāryaḥ punaḥ punaḥ //
MBh, 3, 284, 17.1 ratnaiḥ strībhis tathā bhogair dhanair bahuvidhair api /
MBh, 3, 285, 13.1 śakyā bahuvidhair vākyaiḥ kuṇḍalepsā tvayānagha /
MBh, 3, 294, 7.2 evaṃ bahuvidhair vākyair yācyamānaḥ sa tu dvijaḥ /
MBh, 4, 17, 29.1 evaṃ bahuvidhair duḥkhaiḥ pīḍyamānām anāthavat /
MBh, 5, 87, 4.2 yānair bahuvidhair anye padbhir eva tathāpare //
MBh, 5, 172, 18.1 evaṃ bahuvidhair vākyair yācyamānastayānagha /
MBh, 9, 49, 31.1 cāturmāsyair bahuvidhair yajante ye tapodhanāḥ /
MBh, 9, 50, 6.2 na sa lobhayituṃ śakyaḥ phalair bahuvidhair api //
MBh, 9, 61, 18.2 astrair bahuvidhair dagdhaḥ pūrvam evāyam arjuna /
MBh, 12, 43, 4.2 nāmabhistvāṃ bahuvidhaiḥ stuvanti paramarṣayaḥ //
MBh, 12, 330, 68.1 evaṃ bahuvidhai rūpaiścarāmīha vasuṃdharām /
MBh, 12, 342, 16.1 evaṃ bahuvidhair loke dharmadvārair anāvṛtaiḥ /
MBh, 13, 116, 2.1 māṃsair bahuvidhaiḥ proktastvayā śrāddhavidhiḥ purā /
MBh, 14, 14, 1.2 evaṃ bahuvidhair vākyair munibhistaistapodhanaiḥ /
MBh, 14, 15, 29.3 citā ratnair bahuvidhaiḥ kururājasya pāṇḍava //
MBh, 14, 92, 13.1 tuṣṭā dvijarṣabhāścātra dānair bahuvidhair api /
MBh, 15, 18, 7.2 duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava //
MBh, 15, 30, 5.1 paurajānapadāścaiva yānair bahuvidhaistathā /
MBh, 15, 44, 42.1 evaṃ saṃstambhitaṃ vākyaiḥ kuntyā bahuvidhair manaḥ /
Rāmāyaṇa
Rām, Ay, 95, 39.2 yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ //
Rām, Utt, 64, 15.1 evaṃ bahuvidhair vākyair nindayāno muhur muhuḥ /
Divyāvadāna
Divyāv, 18, 564.1 evamasau vaṇigdārako mātrā bahuvidhairanunayavacanairvinītaśokastayā mātrā tasmin pātake 'saddharme punaḥ punaratīva saṃjātarāgaḥ pravṛttaḥ //
Liṅgapurāṇa
LiPur, 1, 94, 19.1 iti vākpatirbahuvidhaistavārcanaiḥ praṇipatya viṣṇumamaraiḥ prajāpatiḥ /
Bhāratamañjarī
BhāMañj, 5, 60.1 nṛtyagītairbahuvidhairmālyaratnavarāṃśukaiḥ /
BhāMañj, 13, 1677.1 evaṃ bahuvidhaistaistaiścitrapākaiḥ kukarmabhiḥ /