Occurrences

Carakasaṃhitā
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa

Carakasaṃhitā
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Mahābhārata
MBh, 6, 7, 51.1 teṣām ṛddhir bahuvidhā dṛśyate daivamānuṣī /
MBh, 12, 66, 9.2 dīkṣā bahuvidhā rājño vanyāśramapadaṃ bhavet //
MBh, 12, 185, 14.1 iha cintā bahuvidhā dharmādharmasya karmaṇaḥ /
MBh, 13, 1, 2.1 asminn arthe bahuvidhā śāntir uktā tvayānagha /
MBh, 14, 30, 24.2 iyaṃ niṣṭhā bahuvidhā prajñayā tvadhyavasyati /
Liṅgapurāṇa
LiPur, 1, 28, 24.2 cintā bahuvidhā khyātā saikatra parameṣṭhinā //
Matsyapurāṇa
MPur, 114, 86.2 teṣāṃ vṛddhirbahuvidhā dṛśyate devamānuṣaiḥ /