Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Bhāratamañjarī
Mātṛkābhedatantra
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā

Buddhacarita
BCar, 8, 85.2 bahuvidham iha yuddhamastu tāvattava tanayasya vidheśca tasya tasya //
Carakasaṃhitā
Ca, Vim., 8, 155.1 bahuvidhamidamuktamarthajātaṃ bahuvidhavākyavicitramarthakāntam /
Mahābhārata
MBh, 3, 199, 34.1 vaktuṃ bahuvidhaṃ śakyaṃ dharmādharmeṣu karmasu /
MBh, 5, 78, 1.2 uktaṃ bahuvidhaṃ vākyaṃ dharmarājena mādhava /
MBh, 5, 104, 4.3 uktaṃ bahuvidhaṃ caiva nāradenāpi tacchṛṇu //
MBh, 6, 72, 1.2 evaṃ bahuguṇaṃ sainyam evaṃ bahuvidhaṃ param /
MBh, 7, 89, 1.2 evaṃ bahuvidhaṃ sainyam evaṃ pravicitaṃ varam /
MBh, 7, 114, 70.1 yatra bhojyaṃ bahuvidhaṃ bhakṣyaṃ peyaṃ ca pāṇḍava /
MBh, 12, 68, 18.1 pated bahuvidhaṃ śastraṃ bahudhā dharmacāriṣu /
MBh, 13, 71, 9.2 kathaṃ bahuvidhaṃ dānaṃ syād alpam api vā katham //
MBh, 14, 28, 17.2 śakyaṃ bahuvidhaṃ vaktuṃ bhavataḥ kāryadūṣaṇam //
Rāmāyaṇa
Rām, Ay, 72, 16.2 citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata //
Liṅgapurāṇa
LiPur, 1, 28, 3.1 tato bahuvidhaṃ proktaṃ cintyaṃ tatrāsti cedyataḥ /
Bhāratamañjarī
BhāMañj, 13, 1150.2 karma caiṣāṃ bahuvidhaṃ nāmnā sadṛśamucyate //
Mātṛkābhedatantra
MBhT, 7, 69.1 pūjanād dhāraṇād devi phalaṃ bahuvidhaṃ smṛtam //
Tantrāloka
TĀ, 3, 265.2 āsāṃ bahuvidhaṃ rūpamabhede 'pyavabhāsate //
Ānandakanda
ĀK, 1, 14, 12.1 evaṃ bahuvidhaṃ jātaṃ tatra tatra viṣaṃ gatam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
Caurapañcaśikā
CauP, 1, 31.2 kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryateti vyathate mano me //