Occurrences

Mahābhārata
Amarakośa
Bodhicaryāvatāra
Aṣṭāṅganighaṇṭu
Hitopadeśa
Rājanighaṇṭu
Śārṅgadharasaṃhitādīpikā

Mahābhārata
MBh, 8, 27, 51.1 yathākhuḥ syād biḍālaś ca śvā vyāghraś ca balābale /
MBh, 12, 15, 21.1 nakulo mūṣakān atti biḍālo nakulaṃ tathā /
MBh, 12, 136, 193.2 mūṣakaśca biḍālaśca muktāvanyonyasaṃśrayāt //
MBh, 13, 112, 52.2 biḍālaḥ sapta māsāṃstu tato jāyati mānavaḥ //
Amarakośa
AKośa, 2, 225.1 oturbiḍālo mārjāro vṛṣadaṃśaka ākhubhuk /
Bodhicaryāvatāra
BoCA, 5, 73.1 bako biḍālaścauraśca niḥśabdo nibhṛtaścaran /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 366.1 otur biḍālo mārjāro vṛṣadaṃśaka ākhubhuk /
Hitopadeśa
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Hitop, 4, 16.6 tato biḍālas taṃ mūṣikaṃ khāditum upadhāvati /
Hitop, 4, 16.9 tataḥ sa biḍālaḥ kukkuraṃ dṛṣṭvā palāyate /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 11.1 biḍālo mūṣakārātiḥ vṛṣadaṃśo biḍālakaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.0 mārjārakakapotayoriti mārjārako biḍālaḥ kapotaḥ prasiddhaḥ anayoḥ purīṣaṃ tvanumānato grāhyam ṭaṅkaṇaṃ saubhāgyakṣāraṃ daśāṃśamiti tutthakaparimāṇāt //