Occurrences

Baudhāyanagṛhyasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Maṇimāhātmya
Rasaratnasamuccaya
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 72.0 gobiḍālasiṃhasaindhaveṣu upamāne //
Mahābhārata
MBh, 9, 43, 25.1 vyāghrasiṃharkṣavadanā biḍālamakarānanāḥ /
MBh, 12, 102, 10.1 biḍālakubjāstanavas tanukeśās tanutvacaḥ /
Manusmṛti
ManuS, 11, 160.1 biḍālakākākhūcchiṣṭaṃ jagdhvā śvanakulasya ca /
Rāmāyaṇa
Rām, Ay, 106, 2.1 biḍālolūkacaritām ālīnanaravāraṇām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 25.2 aśubhaṃ sarvatholūkabiḍālasaraṭekṣaṇam //
AHS, Cikitsitasthāna, 1, 163.1 sarṣapāḥ sayavāḥ sarpir dhūpo viḍ vā biḍālajā /
AHS, Cikitsitasthāna, 8, 16.1 tailenāhibiḍāloṣṭravarāhavasayāthavā /
AHS, Utt., 28, 33.2 lepo vraṇe biḍālāsthi triphalārasakalkitam //
AHS, Utt., 38, 32.1 sindhuvārasya mūlāni biḍālāsthi viṣaṃ natam /
Matsyapurāṇa
MPur, 74, 14.1 bhuktvā ca vedaviduṣe biḍālavratavarjite /
Suśrutasaṃhitā
Su, Cik., 4, 17.2 biḍālanakulondrāṇāṃ carmagoṇyāṃ mṛgasya vā //
Viṣṇusmṛti
ViSmṛ, 51, 46.1 biḍālakākanakulākhūcchiṣṭabhakṣaṇe brahmasuvarcalāṃ pibet //
Garuḍapurāṇa
GarPur, 1, 69, 36.1 mṛlliptamatsyapuṭamadhyagataṃ tu kṛtvā paścātpacettanu tataśca biḍālapuṭyā /
Maṇimāhātmya
MaṇiMāh, 1, 30.1 kṛṣṇabindudharo yas tu biḍālasamarocanaḥ /
MaṇiMāh, 1, 57.1 gajanetrākṛtir yas tu biḍālākṣisamaprabhaḥ /
Rasaratnasamuccaya
RRS, 15, 60.1 rasendrahemārkabiḍālagolasurāyasalohamalābhragandhāḥ /
Ānandakanda
ĀK, 1, 6, 23.2 vacābiḍālapālāśabījajantughnakarṣakam //
ĀK, 2, 8, 160.2 veṇupatrabiḍālākṣiśikhikaṇṭhasamadyuti //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 24.2 biḍālanetrasaṃkāśaṃ nīlapītaṃ sunirmalam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 31.1 śvabiḍālavadhādghoraṃ sarpaśūdrodbhavaṃ tathā /