Occurrences

Aitareyabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Madanapālanighaṇṭu
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Abhinavacintāmaṇi
Rasataraṅgiṇī

Aitareyabrāhmaṇa
AB, 2, 1, 8.0 yad eva bailvāṃ bilvaṃ jyotir iti vā ācakṣate //
Carakasaṃhitā
Ca, Sū., 27, 138.1 bilvaṃ tu durjaraṃ pakvaṃ doṣalaṃ pūtimārutam /
Mahābhārata
MBh, 7, 157, 7.1 kuṇer yathā hastagataṃ hriyed bilvaṃ balīyasā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 125.2 pakvaṃ sudurjaraṃ bilvaṃ doṣalaṃ pūtimārutam //
AHS, Cikitsitasthāna, 8, 115.2 yavānīndrayavāḥ pāṭhā bilvaṃ śuṇṭhī rasāñjanam //
AHS, Kalpasiddhisthāna, 6, 27.2 palaṃ prakuñco bilvaṃ ca muṣṭirāmraṃ caturthikā //
Matsyapurāṇa
MPur, 95, 23.1 pañcagavyaṃ tato bilvaṃ karpūraṃ cāguruṃ yavāḥ /
Suśrutasaṃhitā
Su, Sū., 46, 174.2 kaṭutiktakaṣāyoṣṇaṃ bālaṃ bilvamudāhṛtam //
Su, Utt., 40, 36.2 nāgaraṃ dhānyakaṃ mustaṃ bālakaṃ bilvam eva ca //
Su, Utt., 40, 42.2 paṭolaṃ dīpyako bilvaṃ haridre devadāru ca //
Su, Utt., 40, 63.2 dārvī durālabhā bilvaṃ bālakaṃ raktacandanam //
Garuḍapurāṇa
GarPur, 1, 169, 27.2 viṣṭambhi vātalaṃ bilvaṃ priyālaṃ pavanāpaham //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 43.1 bilvaṃ grāhi kaṣāyoṣṇaṃ kaṭu dīpanapācanam /
Narmamālā
KṣNarm, 1, 112.2 stotramantrāṇi gaṅgāmṛdbilvamucchiṣṭaphālakam //
Rasamañjarī
RMañj, 6, 164.1 vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam /
Rasaratnasamuccaya
RRS, 11, 9.2 tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi //
Rasaratnākara
RRĀ, V.kh., 3, 9.2 snuhī raktasnuhī bilvaṃ kārpāsaḥ kaṃguṇī ghanā //
Rasārṇava
RArṇ, 5, 16.2 śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca /
Abhinavacintāmaṇi
ACint, 1, 23.2 karṣābhyām api śuktikā nigaditā karṣaiś caturbhiḥ palam bilvaṃ muṣṭir athāpi śuktiyugalaṃ syāt kuñcikā ṣoḍaśī //
Rasataraṅgiṇī
RTar, 2, 66.2 caturthikā ca bilvaṃ ca prakuñcaśca nigadyate //