Occurrences

Baudhāyanadharmasūtra
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Vaikhānasadharmasūtra
Garuḍapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 6.2 tathaitaṃ brahmayajñaṃ samāpnoti //
Taittirīyāraṇyaka
TĀ, 2, 9, 1.0 ajān ha vai pṛśnīṃs tapasyamānān brahma svayaṃbhv abhyānarṣat tad ṛṣayo 'bhavan tad ṛṣīṇām ṛṣitvaṃ tāṃ devatām upātiṣṭhanta yajñakāmās ta etaṃ brahmayajñam apaśyan tam āharan tenāyajanta //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
Kūrmapurāṇa
KūPur, 2, 18, 102.2 mānuṣyaṃ brahmayajñaṃ ca pañca yajñān pracakṣate //
Liṅgapurāṇa
LiPur, 1, 26, 14.2 tathaivaṃ muniśārdūla brahmayajñaṃ yajed dvijaḥ //
LiPur, 1, 26, 31.1 vidhivadbrahmayajñaṃ ca kuryātsūtrī samāhitaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.1 upanīto brahmacārī mekhalopavītājinadaṇḍadhārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ prātaḥ saṃdhyopāsanasamiddhomau ca kurvan guroḥ pādāv upasaṃgṛhya nityābhivandī vratenādhyayanaṃ karoti /
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Garuḍapurāṇa
GarPur, 1, 50, 69.3 mānuṣaṃ brahmayajñaṃ ca pañca yajñānsamācaret //