Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 45, 6.3 dharmātmā ca mahātmā ca prajāpālaḥ pitā tava /
MBh, 1, 57, 68.79 ahaṃ prabhuḥ pradāne tu prajāpālaḥ prajārthinām /
MBh, 12, 322, 44.1 yuṣmatkṛtam idaṃ śāstraṃ prajāpālo vasustataḥ /
MBh, 15, 15, 15.2 rājāsīd yaḥ prajāpālaḥ prajānām apriyo bhavet //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 27.2 yena rājyasukhāndhena prajāpālaḥ pitā hataḥ //
Kūrmapurāṇa
KūPur, 1, 13, 10.2 yo 'sau pṛthuriti khyātaḥ prajāpālo mahābalaḥ //
Liṅgapurāṇa
LiPur, 1, 98, 135.2 brahmā viṣṇuḥ prajāpālo haṃso haṃsagatiryamaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 68.1 tvaṃ no vṛttiprado dhātrā prajāpālo nirūpitaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 13, 23.1 nāvadhyeyaḥ prajāpālaḥ prajābhiraghavānapi /
BhāgPur, 4, 14, 11.1 nirūpitaḥ prajāpālaḥ sa jighāṃsati vai prajāḥ /
Bhāratamañjarī
BhāMañj, 15, 18.2 gūḍhamantraḥ prajāpāla unmūlā hi nṛpaśriyaḥ //