Occurrences

Carakasaṃhitā
Amaruśataka
Kirātārjunīya
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 1, 8.1 vāksiddhiṃ praṇatiṃ kāntiṃ labhate nā rasāyanāt /
Amaruśataka
AmaruŚ, 1, 42.1 āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarāt vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate /
Kirātārjunīya
Kir, 6, 5.2 sa dadarśa vetasavanācaritāṃ praṇatiṃ balīyasi samṛddhikarīm //
Kir, 6, 47.1 praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ /
Kūrmapurāṇa
KūPur, 2, 18, 30.2 vihāya saṃdhyāpraṇatiṃ sa yāti narakāyutam //
KūPur, 2, 18, 34.2 kurvīta praṇatiṃ bhūmau mūrdhnā tenaiva mantrataḥ //
KūPur, 2, 33, 132.2 cakāra praṇatiṃ bhūmau rāmāya janakātmajā //
Viṣṇupurāṇa
ViPur, 5, 34, 7.2 ātmano jīvitārthāya tato me praṇatiṃ vraja //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 18.2 snigdheṣu pāṇḍuṣu jagatpraṇatiṃ ca viṣṇorbhaktiṃ karoti nṛpatiścaraṇāravinde //
Garuḍapurāṇa
GarPur, 1, 50, 24.1 vihāya sandhyāpraṇatiṃ sa yāti narakāyutam /
GarPur, 1, 50, 28.1 kurvīta praṇatiṃ bhūmau mūrdhānamabhimantritaḥ /
Ānandakanda
ĀK, 1, 3, 56.1 aṣṭāṅgadaṇḍapraṇatiṃ kuryāt dvādaśavārakam /
ĀK, 1, 3, 123.1 adya prabhṛti vandyastvaṃ mā kuru praṇatiṃ kvacit /
ĀK, 1, 12, 97.2 uccārayenmantramimaṃ daṇḍavatpraṇatiṃ bhajet //
Haribhaktivilāsa
HBhVil, 3, 312.2 vihāya sandhyāpraṇatiṃ sa yāti narakāyutam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 40.1 kṛtārtho 'haṃ hi saṃjāta ityuktvā praṇatiṃ gataḥ /