Occurrences

Atharvaprāyaścittāni
Gopathabrāhmaṇa
Vaitānasūtra
Mahābhārata
Agnipurāṇa
Amarakośa
Bhāgavatapurāṇa

Atharvaprāyaścittāni
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
Gopathabrāhmaṇa
GB, 2, 1, 12, 7.0 darśo vā etayoḥ pūrvaḥ paurṇamāsa uttaraḥ //
GB, 2, 1, 12, 8.0 atha yat parastāt paurṇamāsa ārabhyate tad yathā pūrvaṃ kriyate //
GB, 2, 1, 12, 9.0 tad yat paurṇamāsam ārabhamāṇaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālam amāvāsyā vai sarasvatī paurṇamāsaḥ sarasvān iti //
Vaitānasūtra
VaitS, 3, 2, 1.1 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām /
Mahābhārata
MBh, 1, 7, 8.2 darśaśca paurṇamāsaśca devānāṃ pitṛbhiḥ saha //
Agnipurāṇa
AgniPur, 20, 11.1 paurṇamāsaś ca sambhūtyāṃ marīcerabhavat sutaḥ /
Amarakośa
AKośa, 2, 455.2 darśaśca paurṇamāsaśca yāgau pakṣāntayoḥ pṛthak //
Bhāgavatapurāṇa
BhāgPur, 11, 18, 8.1 agnihotraṃ ca darśaś ca paurṇamāsaś ca pūrvavat /