Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 1, 3, 85.1 atha kasyacit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaśca kṣatriyāvupetyopādhyāyaṃ varayāṃcakratuḥ //
MBh, 1, 3, 105.1 sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ //
MBh, 1, 3, 107.2 bhagavan pauṣyaḥ khalv aham /
MBh, 1, 3, 109.1 taṃ pauṣyaḥ pratyuvāca /
MBh, 1, 3, 112.1 sa evam uktaḥ pauṣyas taṃ pratyuvāca /
MBh, 1, 3, 114.1 taṃ pauṣyaḥ pratyuvāca /
MBh, 1, 3, 123.1 taṃ pauṣyaḥ pratyuvāca /
MBh, 1, 3, 127.1 taṃ pauṣyaḥ pratyuvāca /
MBh, 1, 3, 128.1 so 'tha pauṣyas tasyāśucibhāvam annasyāgamayāmāsa //
MBh, 1, 3, 131.1 taṃ pauṣyaḥ pratyuvāca /
MBh, 1, 57, 34.3 mahiṣī bhavitā kanyā pauṣyaḥ senāpatir bhavet /
Bhāratamañjarī
BhāMañj, 1, 50.2 tanniśamyābravīt pauṣyas toṣād abhyāgatapriyaḥ /
BhāMañj, 1, 56.2 andho bhaviṣyasītyukte tena pauṣyaḥ samabhyadhāt /
BhāMañj, 1, 57.1 ityuktvānnaṃ tadanviṣya pauṣyaḥ punaruvāca tam /
BhāMañj, 1, 59.1 pauṣyo 'bravīttīkṣṇavāco brāhmaṇāścapalāśayāḥ /
BhāMañj, 1, 963.1 pauṣyaḥ kalmāṣapādākhyaḥ saudāsaḥ kupitastataḥ /