Occurrences

Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 27.0 atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ mā rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti //
BaudhŚS, 1, 18, 20.0 athāha brahmaṇe prāśitraṃ parihareti //
BaudhŚS, 1, 18, 21.0 pari prāśitraṃ haranti //
BaudhŚS, 4, 8, 18.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā prāśitram avadāyeḍām avadyati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 9.0 prāśitramāhriyamāṇaṃ pratimantrayeta mitrasya tvā cakṣuṣā pratipaśyāmīti //
DrāhŚS, 13, 2, 2.0 prāśitramāhṛtamupaghrāyāpavidhyet //
Gopathabrāhmaṇa
GB, 2, 1, 4, 3.0 vi vā etad yajñaś chidyate yat prāśitraṃ pariharati //
Kauśikasūtra
KauśS, 9, 6, 17.1 atha yajamānaḥ prāśitraṃ gṛhṇīte //
Kauṣītakibrāhmaṇa
KauṣB, 6, 8, 9.0 tat savitre prāśitraṃ parijahruḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 26.0 na prāśitram //
KātyŚS, 5, 9, 14.0 prāśitram avadāyeḍāṃ vā //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 1, 51.0 dvādaśadhā ha tvai sa prāśitraṃ parijahāra //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 1.0 vaṣaṭkṛte hutvā virujya prāśitram avadyatīḍāṃ ca na yajamānabhāgam //
Vaitānasūtra
VaitS, 1, 3, 7.1 prāśitraṃ yavamātram adhastād upariṣṭād vābhighāritam agreṇādhvaryuḥ pariharati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 8.1 agnir mā duriṣṭāt pātu savitāghaśaṃsād yo no anti śapati tam etena jeṣam iti prāśitram avadīyamānam //
VārŚS, 1, 1, 5, 16.1 mārjite 'greṇāhavanīyaṃ prāśitram āhriyamāṇaṃ pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
VārŚS, 1, 3, 5, 1.1 āgneyamadhyād adhihatyāṅguṣṭhenopamadhyamayā ca yavamātraṃ prāśitram avadyati //
Āpastambaśrautasūtra
ĀpŚS, 7, 23, 1.0 prāśitram avadāyeḍāṃ na yajamānabhāgam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 7, 4.0 mitrasya tvā cakṣuṣā pratīkṣa iti prāśitraṃ pratīkṣya //
ŚāṅkhŚS, 4, 7, 7.0 upakaniṣṭhikayāṅguṣṭhena ca prāśitraṃ gṛhītvā //
ŚāṅkhŚS, 4, 21, 6.0 madhuparka ity ukto yathā prāśitraṃ tathā pratīkṣya //