Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Rasendracūḍāmaṇi
Rājanighaṇṭu
Āyurvedadīpikā

Kāṭhakasaṃhitā
KS, 12, 10, 31.0 yad dvitīyaṃ tad badaram //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 1, 30.0 yad dvitīyaṃ tad badaram //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
Carakasaṃhitā
Ca, Sū., 27, 141.1 badaraṃ madhuraṃ snigdhaṃ bhedanaṃ vātapittajit /
Amarakośa
AKośa, 2, 86.1 sauvīraṃ badaraṃ ghoṇṭāpyatha syātsvādukaṇṭakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 6, 25.2 dvau śāṇau vaṭakaḥ kolaṃ badaraṃ draṃkṣaṇaśca tau //
Suśrutasaṃhitā
Su, Sū., 46, 145.1 karkandhukolabadaramāmaṃ pittakaphāvaham /
Su, Sū., 46, 146.2 sauvīraṃ badaraṃ snigdhaṃ madhuraṃ vātapittajit //
Garuḍapurāṇa
GarPur, 1, 169, 27.1 tindukaṃ kaphavātaghnaṃ badaraṃ vātapittahṛt /
Rasendracūḍāmaṇi
RCūM, 9, 7.1 badaraṃ bījapūraṃ ca tintiḍī cukrikā tathā /
Rājanighaṇṭu
RājNigh, Āmr, 4.2 tattvacā badaraṃ cābdhi bījapūraṃ tridhā matam //
RājNigh, Āmr, 138.1 badaraṃ madhuraṃ kaṣāyam amlaṃ paripakvaṃ madhurāmlam uṣṇam etat /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 19.0 badaraṃ madhyapramāṇaṃ taddhi madhurameva bhavati //