Occurrences

Taittirīyasaṃhitā
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ

Taittirīyasaṃhitā
TS, 6, 4, 7, 17.0 tasmād yat pūyati tat pravāte viṣajanti //
Arthaśāstra
ArthaŚ, 2, 18, 2.1 sthānaparivartanam ātapapravātapradānaṃ ca bahuśaḥ kuryāt //
ArthaŚ, 14, 2, 35.1 kuśāmraphalatailasikto 'gnir varṣapravāteṣu jvalati //
Carakasaṃhitā
Ca, Sū., 6, 18.2 pravātaṃ pramitāhāram udamanthaṃ himāgame //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Cik., 3, 139.1 krodhapravātavyāyāmān kaṣāyāṃśca vivarjayet /
Mahābhārata
MBh, 5, 13, 2.2 prāvepata bhayodvignā pravāte kadalī yathā //
MBh, 9, 21, 39.2 pravātenoddhataṃ rājan dhāvadbhiścāśvasādibhiḥ //
Rāmāyaṇa
Rām, Ay, 109, 18.2 satataṃ vepamānāṅgīṃ pravāte kadalī yathā //
Rām, Ār, 2, 14.3 sītā prāvepatodvegāt pravāte kadalī yathā //
Rām, Su, 17, 2.2 prāvepata varārohā pravāte kadalī yathā //
Rām, Su, 23, 8.1 sā vepamānā patitā pravāte kadalī yathā /
Suśrutasaṃhitā
Su, Sū., 1, 33.1 kālakṛtāḥ pravātanivātātapachāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṃvatsaraviśeṣāḥ //
Su, Sū., 21, 20.1 sa śītābhrapravāteṣu gharmānte ca viśeṣataḥ /
Su, Sū., 45, 19.1 sapta śītīkaraṇāni bhavanti tadyathā pravātasthāpanam udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti //
Su, Cik., 24, 84.1 pravātaṃ raukṣyavaivarṇyastambhakṛddāhapaktinut /
Su, Utt., 18, 70.1 nidrākṣaye kriyāśaktiṃ pravāte dṛgbalakṣayam /
Su, Utt., 48, 24.1 lājotpalośīrakucandanāni dattvā pravāte niśi vāsayettu /
Kathāsaritsāgara
KSS, 3, 3, 135.2 pravātamiva puṣpāṇām adhaḥpātaikakāraṇam //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 24.2 dūraṃ gacchanti rājendra pravātāc chuṣkaparṇavat //