Occurrences

Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Sūryaśatakaṭīkā
Āyurvedadīpikā
Haribhaktivilāsa
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 16, 17, 16.1 tad u ha vai saptavidham eva cinvīta saptavidho vāva prākṛto 'gnis tata ūrdhvam ekottarān iti vājasaneyakam //
Carakasaṃhitā
Ca, Sū., 17, 117.1 prākṛtastu balaṃ śleṣmā vikṛto mala ucyate /
Ca, Cik., 3, 33.2 prākṛto vaikṛtaścaiva sādhyaścāsādhya eva ca //
Ca, Cik., 3, 42.1 prākṛtaḥ sukhasādhyastu vasantaśaradudbhavaḥ /
Ca, Cik., 3, 48.2 kālaprakṛtimuddiśya nirdiṣṭaḥ prākṛto jvaraḥ //
Mahābhārata
MBh, 1, 68, 24.2 na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtastathā //
MBh, 3, 134, 18.3 dvādaśāhaḥ prākṛto yajña ukto dvādaśādityān kathayantīha viprāḥ //
MBh, 4, 28, 4.1 nāvajñeyo ripustāta prākṛto 'pi bubhūṣatā /
MBh, 4, 41, 12.2 viṣaṇṇarūpo vitrastaḥ puruṣaḥ prākṛto yathā //
MBh, 4, 45, 7.2 tathā nṛśaṃsarūpeṇa yathānyaḥ prākṛto janaḥ //
MBh, 5, 81, 13.2 na ca śatrur avajñeyaḥ prākṛto 'pi balīyasā //
MBh, 6, BhaGī 18, 28.1 ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ /
MBh, 7, 29, 27.2 apāyājjavanair aśvaiḥ śakuniḥ prākṛto yathā //
MBh, 7, 85, 52.2 śūra eva sahāyaḥ syānnetaraḥ prākṛto janaḥ //
MBh, 8, 49, 21.2 hanyād bhavān naraśreṣṭha prākṛto 'nyaḥ pumān iva //
MBh, 9, 2, 12.2 śeṣe vinihato bhūmau prākṛtaḥ kunṛpo yathā //
MBh, 9, 55, 37.2 śakyastrāsayituṃ vācā yathānyaḥ prākṛto naraḥ //
MBh, 12, 115, 7.2 prākṛto hi praśaṃsan vā nindan vā kiṃ kariṣyati /
MBh, 12, 252, 6.1 dṛśyate dharmarūpeṇa adharmaṃ prākṛtaścaran /
MBh, 12, 286, 25.2 daṃṣṭribhyaśca paśubhyaśca prākṛto vadha ucyate //
MBh, 12, 293, 11.2 prakṛtestriguṇāyāstu sevanāt prākṛto bhavet //
MBh, 12, 308, 166.2 abhiṣaṅgāvarodhābhyāṃ baddhastvaṃ prākṛto mayā //
MBh, 14, 90, 22.2 kṣudhito duḥkhito vāpi prākṛto vāpi mānavaḥ //
Manusmṛti
ManuS, 8, 336.1 kārṣāpaṇaṃ bhaved daṇḍyo yatrānyaḥ prākṛto janaḥ /
Rāmāyaṇa
Rām, Ār, 62, 5.2 prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati //
Rām, Ār, 62, 13.2 śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā //
Rām, Ki, 7, 7.1 nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san /
Rām, Ki, 34, 10.2 niścayārtham avijñāya sahasā prākṛto yathā //
Rām, Su, 1, 105.1 atithiḥ kila pūjārhaḥ prākṛto 'pi vijānatā /
Rām, Su, 35, 43.1 prākṛto 'nyaḥ kathaṃ cemāṃ bhūmim āgantum arhati /
Rām, Yu, 2, 2.1 kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtastathā /
Rām, Yu, 52, 17.1 hīnārthastu samṛddhārthaṃ ko ripuṃ prākṛto yathā /
Rām, Yu, 57, 3.2 sa kasmāt prākṛta iva śokasyātmānam īdṛśam //
Rām, Yu, 104, 5.2 rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva //
Rām, Yu, 105, 8.2 upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā //
Agnipurāṇa
AgniPur, 20, 2.2 ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ //
AgniPur, 20, 6.1 prākṛto vaikṛtaś caiva kaumāro navamas tathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 47.1 prākṛto vaikṛtaḥ sādhyo 'sādhyaḥ sāmo nirāmakaḥ /
AHS, Nidānasthāna, 2, 50.1 varṣāśaradvasanteṣu vātādyaiḥ prākṛtaḥ kramāt /
AHS, Nidānasthāna, 2, 50.2 vaikṛto 'nyaḥ sa duḥsādhyaḥ prāyaśca prākṛto 'nilāt //
Kūrmapurāṇa
KūPur, 1, 4, 10.2 prākṛtaḥ pralayo jñeyo yāvad viśvasamudbhavaḥ //
KūPur, 1, 4, 65.1 ityeṣa prākṛtaḥ sargaḥ saṃkṣepāt kathito mayā /
KūPur, 1, 5, 17.2 tenāyaṃ procyate sadbhiḥ prākṛtaḥ pratisaṃcaraḥ //
KūPur, 1, 7, 14.2 ityeṣa prākṛtaḥ sargaḥ sambhūto 'buddhipūrvakaḥ //
KūPur, 2, 43, 8.2 prākṛtaḥ pratisargo 'yaṃ procyate kālacintakaiḥ //
KūPur, 2, 44, 118.2 prākṛtaḥ pralayaścordhvaṃ sabījo yoga eva ca //
Liṅgapurāṇa
LiPur, 1, 2, 6.1 sargaḥ prādhānikaḥ paścāt prākṛto vaikṛtāni ca /
LiPur, 1, 70, 160.1 ityeṣa prākṛtaḥ sargo vaikṛto navamaḥ smṛtaḥ /
LiPur, 1, 70, 165.1 ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ /
LiPur, 1, 70, 167.2 prākṛto vaikṛtaścaiva kaumāro navamaḥ smṛtaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 44.2, 1.12 sa caiva naimittikaḥ prākṛto vaikāriko dākṣiṇikaśca bandha iti vakṣyati purastāt /
Viṣṇupurāṇa
ViPur, 1, 5, 21.1 ity eṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ /
ViPur, 1, 5, 25.1 prākṛto vaikṛtaś caiva kaumāro navamaḥ smṛtaḥ /
ViPur, 6, 3, 2.2 ātyantikaś ca mokṣākhyaḥ prākṛto dviparārdhikaḥ //
ViPur, 6, 3, 3.3 dviguṇīkṛtayā jñeyaḥ prākṛtaḥ pratisaṃcaraḥ //
ViPur, 6, 3, 5.1 parārdhadviguṇaṃ yat tu prākṛtaḥ sa layo dvija /
ViPur, 6, 4, 50.1 ity eṣa tava maitreya kathitaḥ prākṛto layaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 36.2 reme strīratnakūṭastho bhagavān prākṛto yathā //
BhāgPur, 3, 10, 13.2 sargo navavidhas tasya prākṛto vaikṛtas tu yaḥ //
BhāgPur, 10, 3, 46.3 pitroḥ sampaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ //
BhāgPur, 11, 2, 47.2 na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ //
Garuḍapurāṇa
GarPur, 1, 4, 15.2 ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ //
GarPur, 1, 4, 19.1 prākṛto vaikṛtaścāpi kaumāro navamaḥ smṛtaḥ /
GarPur, 1, 147, 33.2 prākṛto vaikṛtaḥ sādhyo 'sādhyaḥ sāmo nirāmakaḥ //
GarPur, 1, 147, 37.1 vaikṛto 'nyaḥ sa duḥsādhyaḥ prāyaśca prākṛto 'nilāt /
Kathāsaritsāgara
KSS, 2, 5, 60.2 rājāpi putra putreti cakranda prākṛto yathā //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 29.1 prākṛto dehasaṃyoge vyaktaḥ svapnādibodhavat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 1.0 yaḥ punaḥ svapnamadamūrchāprabuddhasya yathāprastutasaṃskāra iva dehasaṃyoga eva vyajyate na dehāpāye'pi sa prākṛto nāma guṇo vijñeyaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 6.0 bandhastrividhaḥ prākṛto vaikāriko dakṣiṇāsārūpaśceti //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
Haribhaktivilāsa
HBhVil, 1, 196.2 kathañcid āśrayād yasya prākṛto 'py uttamo bhavet //
Sātvatatantra
SātT, 4, 77.2 prāṇiprāṇavadhatyāgī prākṛtaḥ sa tu vaiṣṇavaḥ //
SātT, 4, 80.2 sa prākṛto bhāgavato bhaktaḥ kāmavivarjitaḥ //
SātT, 4, 83.2 prītyā viṣṇujanadveṣahīnaḥ prākṛta ucyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 23, 21.0 prākṛto vā atirātraḥ //
ŚāṅkhŚS, 16, 26, 5.0 prākṛto 'gniṣṭomaś caturviṃśam abhijid viṣuvān viśvajin mahāvrataṃ vaiśvānaraś ca //
ŚāṅkhŚS, 16, 29, 17.0 prākṛto 'gniṣṭomo navamo 'ṣṭamo vā viśvajiddaśamaḥ //