Occurrences

Kātyāyanaśrautasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrasāra
Āryāsaptaśatī
Āyurvedadīpikā
Janmamaraṇavicāra
Rasaratnasamuccayaṭīkā

Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 3.0 sarvaṃ vā vibhajya prākṛtatvāt //
KātyŚS, 20, 4, 6.0 prākṛtavrato 'kṛtatvāt //
Carakasaṃhitā
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Lalitavistara
LalVis, 3, 1.3 ye ca daśadiksaṃnipatitā bodhisattvāḥ sabhāgacaritā bodhisattvasya devaputrāśca te 'pi taṃ prāsādamabhiruhya yathāpratyarheṣu siṃhāsaneṣu svakasvakeṣu niṣīdanti sma apagatāpsarogaṇā apagataprākṛtadevaputrāḥ samānādhyāśayaparivārā aṣṭaṣaṣṭikoṭisahasraparivārāḥ //
LalVis, 12, 25.2 bhaṇahi kumāru yadi kārya ma hū vilamba mā hīnaprākṛtajanena bhaveya vāsaḥ //
Mahābhārata
MBh, 1, 68, 34.1 kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi /
MBh, 1, 138, 21.2 so 'yaṃ bhūmau pariśrāntaḥ śete prākṛtavat katham //
MBh, 1, 138, 22.2 śete prākṛtavad bhūmāvato duḥkhataraṃ nu kim /
MBh, 1, 138, 23.2 tau prākṛtavad adyemau prasuptau dharaṇītale //
MBh, 3, 238, 37.1 nārhasyevaṃgate manyuṃ kartuṃ prākṛtavad yathā /
MBh, 4, 8, 30.1 yo hi māṃ puruṣo gṛdhyed yathānyāḥ prākṛtastriyaḥ /
MBh, 7, 90, 1.3 prāpya prākṛtavad vīra na tvaṃ śocitum arhasi //
MBh, 7, 158, 23.3 vaiklavyaṃ bharataśreṣṭha yathā prākṛtapūruṣe //
MBh, 9, 63, 26.1 diṣṭyā nāhaṃ parāvṛtto vairāt prākṛtavajjitaḥ /
MBh, 12, 8, 8.2 kasmād āśaṃsase bhaikṣyaṃ cartuṃ prākṛtavat prabho //
Rāmāyaṇa
Rām, Ay, 46, 9.2 tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane //
Rām, Yu, 52, 2.1 kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ /
Rām, Yu, 52, 5.1 yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā /
Rām, Yu, 61, 46.1 sa vṛkṣaṣaṇḍāṃstarasā jahāra śailāñ śilāḥ prākṛtavānarāṃśca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 21.2 akasmād yugapad gātre varṇau prākṛtavaikṛtau //
AHS, Nidānasthāna, 15, 3.2 tasyoktaṃ doṣavijñāne karma prākṛtavaikṛtam //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 95.2 āhāro yaiḥ praśastas tair aśitaṃ prākṛtāśanam //
Divyāvadāna
Divyāv, 18, 85.1 bhagavānāha yena mayendrāya balabodhyaṅgaratnānyadhigatāni kiṃ tathāgatasya bhūyaḥ prākṛtaratnaiḥ karaṇīyaṃ yadi cecchata asmacchāsane vatsāḥ pravrajitum āgacchatha //
Kirātārjunīya
Kir, 11, 7.1 jaratīm api bibhrāṇas tanum aprākṛtākṛtiḥ /
Kūrmapurāṇa
KūPur, 2, 43, 5.2 nityo naimittikaścaiva prākṛtātyantikau tathā /
Matsyapurāṇa
MPur, 154, 353.1 kasya prādurabhūddhyānātprakṣubdhāḥ prākṛtāṃśakāḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.12 buddhitattvaṃ hi prākṛtatvād acetanam iti tadīyo 'dhyavasāyo 'pyacetano ghaṭādivat /
Viṣṇupurāṇa
ViPur, 1, 2, 25.2 tasmāt prākṛtasaṃjño 'yam ucyate pratisaṃcaraḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 46.2 vidhiḥ sādhāraṇo yatra sargāḥ prākṛtavaikṛtāḥ //
Garuḍapurāṇa
GarPur, 1, 98, 17.2 lokāyataṃ kutarkaśca prākṛtamlecchabhāṣitam //
GarPur, 1, 166, 4.1 tasyokte doṣavijñāne karma prākṛtavaikṛtam /
Tantrasāra
TantraS, 10, 7.0 etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktābhidham //
Āryāsaptaśatī
Āsapt, 1, 52.1 vāṇī prākṛtasamucitarasā balenaiva saṃskṛtaṃ nītā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 44.0 dhātusāmyasyārogyatve siddhe'pi yadārogyāyeti brūte tena prākṛtadhātūnāṃ kṣayeṇa vātivṛddhyā vā sāmyaṃ nirākaroti asya sāmyasya rogakartṛtvād eva //
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 2.0 tacca prākṛtaguṇopamardenaiva kriyate yathā toyāgnisaṃnikarṣaśaucais taṇḍulasthaṃ gauravam upahatya lāghavam anne kriyate //
ĀVDīp zu Ca, Śār., 1, 127.2, 3.0 ātmatām avikṛtarūpatāṃ na yāti etena yad upayuktaṃ prākṛtarūpopaghātakaṃ bhavati tadasātmyam iti //
Janmamaraṇavicāra
JanMVic, 1, 38.0 etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktalakṣaṇam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 10, 50.2, 10.0 apunarbhāvo na prākṛtasvarūpāpādanaṃ pañcamitrasaṃskāreṇāpi //