Occurrences

Gautamadharmasūtra
Kātyāyanaśrautasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Viṣṇupurāṇa
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Tantrāloka
Ānandakanda
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā

Gautamadharmasūtra
GautDhS, 3, 4, 14.1 rājanyavadhe ṣaḍvārṣikaṃ prākṛtaṃ brahmacaryamṛṣabhaikasahasrāś ca gā dadyāt //
Kātyāyanaśrautasūtra
KātyŚS, 1, 5, 4.0 prākṛtaṃ ca vikṛtau //
Carakasaṃhitā
Ca, Sū., 11, 36.2 sahajaṃ yaccharīrasattvayoḥ prākṛtaṃ kālakṛtamṛtuvibhāgajaṃ vayaḥkṛtaṃ ca yuktikṛtaṃ punastadyadāhāraceṣṭāyogajam //
Lalitavistara
LalVis, 3, 21.4 kiṃ kāraṇam tathāhi vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca /
Mahābhārata
MBh, 12, 293, 36.1 pumāṃścaivāpumāṃścaiva trailiṅgyaṃ prākṛtaṃ smṛtam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 77.2 tatra sattvaśarīrotthaṃ prākṛtaṃ sahajaṃ balam //
Liṅgapurāṇa
LiPur, 1, 77, 81.1 evaṃ vaḥ kathitaṃ sarvaṃ prākṛtaṃ maṇḍalaṃ param /
LiPur, 1, 86, 32.1 ābhimānikamapyevaṃ bauddhaṃ prākṛtameva ca /
Viṣṇupurāṇa
ViPur, 1, 2, 54.3 prākṛtaṃ brahmarūpasya viṣṇoḥ sthānam anuttamam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
Rasaratnasamuccaya
RRS, 5, 2.1 prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam /
RRS, 5, 4.2 tatprākṛtamiti proktaṃ devānāmapi durlabham //
Rasendracūḍāmaṇi
RCūM, 14, 2.1 prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam /
RCūM, 14, 3.2 tatprākṛtamiti proktaṃ devānāmapi durlabham //
Rasādhyāya
RAdhy, 1, 43.1 kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam /
Tantrāloka
TĀ, 8, 406.1 tatsarvaṃ prākṛtaṃ proktaṃ vināśotpattisaṃyutam /
Ānandakanda
ĀK, 2, 2, 4.0 prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam //
ĀK, 2, 2, 6.1 tatprākṛtamiti proktaṃ devānāmapi durlabham /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 9.1 atha bhedāḥ prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanijaṃ tathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 10.1 brahmāṇḍaṃ saṃvṛtaṃ yena durlabhaṃ prākṛtaṃ hi tat /
Mugdhāvabodhinī
MuA zu RHT, 3, 10.2, 7.2 svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnijam /
Rasasaṃketakalikā
RSK, 2, 4.1 svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije /