Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Sātvatatantra

Mahābhārata
MBh, 6, 99, 23.2 vipradrutā vyadṛśyanta prākṛtā iva mānavāḥ //
MBh, 12, 303, 18.2 yathā tathainaṃ paśyanti na nityaṃ prākṛtā janāḥ //
Rāmāyaṇa
Rām, Ār, 28, 18.1 prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ /
Rām, Yu, 54, 4.2 kva gacchata bhayatrastāḥ prākṛtā harayo yathā //
Agnipurāṇa
AgniPur, 20, 5.2 pañcaite vaikṛtāḥ sargāḥ prākṛtāś ca trayaḥ smṛtāḥ //
Kūrmapurāṇa
KūPur, 1, 7, 17.2 navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime //
KūPur, 1, 7, 18.1 prākṛtāstu trayaḥ pūrve sargāste 'buddhipūrvakāḥ /
Liṅgapurāṇa
LiPur, 1, 5, 8.2 navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime //
LiPur, 1, 70, 167.1 pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ /
LiPur, 1, 70, 168.1 abuddhipūrvakāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ /
LiPur, 1, 70, 170.1 ityete prākṛtāścaiva vaikṛtāś ca nava smṛtāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 43.2, 1.4 prākṛtāḥ kathyante /
Viṣṇupurāṇa
ViPur, 1, 5, 24.2 pañcaite vaikṛtāḥ sargāḥ prākṛtās tu trayaḥ smṛtāḥ //
ViPur, 1, 5, 26.1 prākṛtā vaikṛtāś caiva jagato mūlahetavaḥ /
ViPur, 1, 9, 43.1 sattvādayo na santīśe yatra ca prākṛtā guṇāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 10, 17.2 ṣaḍ ime prākṛtāḥ sargā vaikṛtān api me śṛṇu //
Garuḍapurāṇa
GarPur, 1, 4, 18.2 pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 26.2 sāṃsiddhikā vainayikāḥ prākṛtāśca bhavantyaṇoḥ //
Sātvatatantra
SātT, 7, 43.1 ato yena prakāreṇa taranti prākṛtā api /