Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Rasādhyāya
Āyurvedadīpikā
Śāṅkhāyanaśrautasūtra

Carakasaṃhitā
Ca, Sū., 18, 55.2 prākṛtaṃ karma doṣāṇāṃ lakṣaṇaṃ hānivṛddhiṣu //
Mahābhārata
MBh, 12, 187, 45.1 tyaktvā yaḥ prākṛtaṃ karma nityam ātmaratir muniḥ /
MBh, 12, 243, 15.1 akṛtrimam asaṃhāryaṃ prākṛtaṃ nirupaskṛtam /
MBh, 12, 292, 43.1 sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam /
MBh, 12, 295, 22.1 yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate /
MBh, 12, 306, 88.2 tathā varṇā jñānahīnāḥ patante ghorād ajñānāt prākṛtaṃ yonijālam //
MBh, 12, 306, 95.2 dharmādharmau ca rājendra prākṛtaṃ parigarhayan //
MBh, 12, 306, 97.1 janmamṛtyū ca rājendra prākṛtaṃ tad acintayat /
Manusmṛti
ManuS, 11, 159.2 sa kṛtvā prākṛtaṃ kṛcchraṃ vrataśeṣaṃ samāpayet //
Rāmāyaṇa
Rām, Ār, 38, 5.2 strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ //
Liṅgapurāṇa
LiPur, 1, 77, 76.2 evaṃ prākṛtam apyārthyāṃ ṣaḍasraṃ parikalpya ca //
Viṣṇupurāṇa
ViPur, 6, 3, 13.2 śṛṇuṣva prākṛtaṃ bhūyas tava vakṣyāmy ahaṃ layam //
ViPur, 6, 4, 11.2 naimittikas te kathitaḥ prākṛtaṃ śṛṇvataḥ param //
Rasādhyāya
RAdhy, 1, 369.2 prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 33.2, 5.0 vāyornigrahāditi kṣepturvāyornigrahāt prākṛtaṃ sthānaṃ koṣṭhaṃ yāti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 9, 1, 3.0 śrūyamāṇaṃ prākṛtaṃ nāmadheyam anyasmin dravye prakṛtiṃ nivartayati //