Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakyupaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Śukasaptati
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
Atharvaprāyaścittāni
AVPr, 2, 7, 17.0 atha yasyāgnayo dāvenāgninā saṃsṛjyeran kā tatra prāyaścittir annādyaṃ vā eṣa yajamānasya saṃvṛjyāvṛta upa to 'raṇyād grāmam adhy abhyupaiti //
Atharvaveda (Śaunaka)
AVŚ, 4, 7, 5.1 pari grāmam ivācitaṃ vacasā sthāpayāmasi /
AVŚ, 4, 36, 7.2 piśācās tasmān naśyanti yam ahaṃ grāmam āviśe //
AVŚ, 4, 36, 8.1 yaṃ grāmam āviśata idam ugraṃ saho mama /
AVŚ, 5, 17, 4.1 yām āhus tārakaiṣā vikeśīti ducchunāṃ grāmam avapadyamānām /
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 31.1 prabhūtaidhodakayavasasamitkuśamālyopaniṣkramaṇam āḍhyajanākulam analasasamṛddham āryajanabhūyiṣṭham adasyupraveśyaṃ grāmam āvasituṃ yateta dhārmikaḥ //
BaudhDhS, 2, 11, 15.2 na phālakṛṣṭam adhitiṣṭhed grāmaṃ ca na praviśet /
BaudhDhS, 2, 18, 22.2 bhaikṣārthī grāmam anvicchet svādhyāye vācam utsṛjed iti //
BaudhDhS, 3, 2, 9.1 mānastokīyaṃ japitvā grāmaṃ praviśya gṛhadvāre gṛhadvāra ātmānaṃ vīvadhena saha darśanāt saṃdarśanīty ācakṣate //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 20.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāstamita āditye grāmam āyānti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.3 grāmaṃ sajānayo gacchantīcchanto 'paridākṛtān svāhā /
BhārGS, 3, 6, 8.0 astamita āditye grāmaṃ prapādayati //
Chāndogyopaniṣad
ChU, 6, 14, 2.2 sa grāmād grāmaṃ pṛcchan paṇḍito medhāvī gandhārān evopasaṃpadyeta /
Gautamadharmasūtra
GautDhS, 1, 3, 13.1 bhikṣārthī grāmam iyāt //
GautDhS, 1, 3, 32.1 grāmaṃ ca na praviśet //
GautDhS, 3, 2, 7.1 apa upaspṛśya grāmaṃ praviśanti //
GautDhS, 3, 4, 4.1 khaṭvāṅgakapālapāṇir vā dvādaśa saṃvatsarān brahmacārī bhaikṣāya grāmaṃ praviśet karmācakṣāṇaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 35.0 na kāsṛtyā grāmaṃ praviśet //
Gopathabrāhmaṇa
GB, 1, 2, 3, 1.0 sa vā eṣa upayaṃś caturdhopaity agniṃ pādenācāryaṃ pādena grāmaṃ pādena mṛtyuṃ pādena //
GB, 1, 2, 3, 4.0 sa yad aharahar grāmaṃ praviśya bhikṣām eva parīpsati na maithunaṃ tena taṃ pādam avarunddhe yo 'sya grāme bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 3.2 grāmaṃ pradakṣiṇaṃ kṛtvā svasti no vada kauśika /
Jaiminigṛhyasūtra
JaimGS, 2, 5, 14.0 upāstamanavelāyāṃ grāmaṃ praviśanti //
Jaiminīyabrāhmaṇa
JB, 1, 89, 19.0 atho araṇye hataṃ grāmam abhyavaharanti //
JB, 1, 107, 12.0 sa yo haivaṃ vidvān saṃgrāmayoḥ saṃnihitayor brūyād akṣareṇa tvā saṃnidadhāmīti paraṃ grāmaṃ sa haiva taṃ grāmaṃ jayati //
JB, 1, 107, 12.0 sa yo haivaṃ vidvān saṃgrāmayoḥ saṃnihitayor brūyād akṣareṇa tvā saṃnidadhāmīti paraṃ grāmaṃ sa haiva taṃ grāmaṃ jayati //
JB, 1, 107, 13.0 atho yasminn evaṃvid grāme bhavati sa u haiva taṃ grāmaṃ jayati //
JB, 1, 134, 7.0 te araṇye nidhāya grāmam abhyavaitām //
JB, 1, 198, 3.0 tasmāt kanīyān grāmo jyāyāṃsaṃ grāmaṃ prati saṃyatate //
JB, 3, 122, 19.0 sā heyaṃ yuktaṃ grāmam anusariṣyanty anūttasthau //
Kauśikasūtra
KauśS, 1, 7, 14.0 uttarata udakānte prayujya karmāṇy apāṃ sūktair āplutya pradakṣiṇam āvṛtya apa upaspṛśyānavekṣamāṇā grāmam udāvrajanti //
KauśS, 2, 2, 5.0 ājyaśeṣe pipīlikodvāpān opya grāmam etya sarvahutān //
KauśS, 2, 3, 6.0 udakūlijaṃ saṃpātavantaṃ grāmaṃ parihṛtya madhye ninayati //
KauśS, 3, 5, 7.0 saṃvatsaraṃ striyam anupetya śuktyāṃ reta ānīya taṇḍulamiśraṃ saptagrāmam //
KauśS, 4, 11, 7.0 khe lūnāṃśca palāśatsarūn nivṛtte nighṛṣyādhāya śiśne grāmaṃ praviśati //
KauśS, 4, 12, 12.0 bhagena mā nyastikedaṃ khanāmīti sauvarcalam oṣadhivacchuklaprasūnaṃ śirasyupacṛtya grāmaṃ praviśati //
KauśS, 6, 2, 2.0 grāmam etyāvapati //
KauśS, 7, 8, 20.0 sarvaṃ grāmaṃ cared bhaikṣaṃ stenapatitavarjam //
Kauṣītakyupaniṣad
KU, 2, 1.13 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti /
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 9.0 nāpakvaṃ grāmaṃ praveśayanti //
Kāṭhakasaṃhitā
KS, 8, 10, 17.0 sa vṛkṣasya śākhāyām agnim āsajyāyunā grāmam abhyavait //
KS, 19, 11, 54.0 tasmād grāmyāḥ paśavas sāyam araṇyād grāmam āyānti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 3, 28.0 vayāṃsi paraṃ grāmam āviśanti //
MS, 2, 3, 1, 44.0 paya eṣa icchati yo grāmam icchati //
MS, 2, 5, 1, 65.0 grāmam asmin dādhāra //
Mānavagṛhyasūtra
MānGS, 1, 13, 19.1 gobhiḥ sahāstamite grāmaṃ praviśanti brāhmaṇavacanād vā //
MānGS, 2, 5, 4.0 nāśṛtaṃ grāmamāharet //
Pañcaviṃśabrāhmaṇa
PB, 6, 8, 11.0 bahiḥ stuvanty antar anuśaṃsanti tasmād grāmam āhṛtair bhuñjate //
PB, 6, 9, 2.0 naro vai devānāṃ grāmo grāmam evāsmā upākaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 12.1 vivāhaśmaśānayor grāmaṃ praviśatād iti vacanāt //
PārGS, 3, 8, 13.0 naitasya paśorgrāmaṃ haranti //
PārGS, 3, 10, 23.0 anavekṣamāṇā grāmam āyānti rītībhūtāḥ kaniṣṭhapūrvāḥ //
PārGS, 3, 10, 35.0 pretasparśino grāmaṃ na praviśeyur ā nakṣatradarśanāt //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 1.3 bhaikṣārthāyaiva grāmaṃ praviśet /
SVidhB, 2, 4, 2.1 tena nagaraṃ vā nigamaṃ vā grāmaṃ vā goṣṭhaṃ vāgāraṃ vā manasā dhyāyan parilikhen nātrāniṣṭāḥ praviśanti //
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 3, 2, 4.2 grāmaṃ labhate /
SVidhB, 3, 2, 9.1 nābhidaghne dhānyaṃ kakṣadaghne paśūn āsyadaghne putrān grāmaṃ ca //
Taittirīyasaṃhitā
TS, 6, 5, 11, 11.0 yāni punaḥ prayujyante tāny anu grāmyāḥ paśavo grāmam upāvayanti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 9.0 grāmaṃ pradakṣiṇīkṛtya sāyaṃ sthaṇḍile sahasraṃ piṣṭena somarūpāṇi karoti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 4.2 taṃ grāmaṃ daṇḍayed rājā corabhaktaprado hi saḥ //
VasDhS, 9, 2.0 grāmaṃ ca na praviśet //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 18.0 tad ahar āgateṣu ca grāmaṃ bāhyeṣu //
ĀpDhS, 1, 31, 21.1 na kusṛtyā grāmaṃ praviśet /
ĀpDhS, 2, 15, 9.0 tatpratyayam udakam utsicyāpratīkṣā grāmam etya yat striya āhus tat kurvanti //
ĀpDhS, 2, 28, 7.0 pramādād araṇye paśūn utsṛṣṭān dṛṣṭvā grāmam ānīya svāmibhyo 'vasṛjet //
Āpastambaśrautasūtra
ĀpŚS, 20, 22, 9.1 saha puṇyakṛtaḥ pāpakṛtaś ca hastasaṃrabdhā grāmam abhyudāyanti /
ĀpŚS, 20, 24, 17.1 grāmaṃ vā praviśya traidhātavīyayā yajeta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 1, 3.0 āśaṃsanta enaṃ grāmam ājigamiṣanto 'gadaṃ kuryur iti ha vijñāyate //
ĀśvGS, 4, 8, 32.0 nāsya grāmam āhareyur abhimāruko haiṣa devaḥ prajā bhavatīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 4.0 pradakṣiṇam agniṃ paryāṇīya bhikṣate grāmaṃ //
ŚāṅkhGS, 3, 5, 2.0 araṇyaṃ mā grāmāya paridadātu maha viśvāya mā paridehīti grāmaṃ praviśann ariktaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
Ṛgveda
ṚV, 10, 27, 19.1 apaśyaṃ grāmaṃ vahamānam ārād acakrayā svadhayā vartamānam /
ṚV, 10, 146, 1.2 kathā grāmaṃ na pṛcchasi na tvā bhīr iva vindatīm //
ṚV, 10, 149, 4.1 gāva iva grāmaṃ yūyudhir ivāśvān vāśreva vatsaṃ sumanā duhānā /
Arthaśāstra
ArthaŚ, 2, 1, 2.1 śūdrakarṣakaprāyaṃ kulaśatāvaraṃ pañcakulaśataparaṃ grāmaṃ krośadvikrośasīmānam anyonyārakṣaṃ niveśayet //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
ArthaŚ, 14, 3, 84.1 taṃ grāmam apasavyaṃ pariṇīya yat tatra nyastaṃ navanītam eṣāṃ tat sarvam āgacchati //
Aṣṭasāhasrikā
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
Buddhacarita
BCar, 12, 48.2 nigṛhṇannindriyagrāmaṃ yatate manasaḥ śame //
Lalitavistara
LalVis, 11, 1.2 athāpareṇa samayena kumārastadanyaiḥ kumārairamātyaputraiḥ sārdhaṃ kṛṣigrāmam avalokayituṃ gacchati sma /
Mahābhārata
MBh, 1, 75, 15.5 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 1, 107, 32.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 1, 110, 27.1 praṇidhāyendriyagrāmaṃ bhartṛlokaparāyaṇe /
MBh, 1, 113, 34.2 mantragrāmaṃ ca me prādād abravīccaiva mām idam //
MBh, 1, 114, 9.7 tair eva niyamaiḥ sthitvā mantragrāmam udairayat /
MBh, 1, 116, 11.2 sampramathyendriyagrāmaṃ pranaṣṭā saha cetasā //
MBh, 1, 182, 12.2 sampramathyendriyagrāmaṃ prādurāsīn manobhavaḥ //
MBh, 2, 55, 10.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 3, 65, 3.3 agrahāraṃ ca dāsyāmi grāmaṃ nagarasaṃmitam //
MBh, 3, 196, 6.2 nirudhya cendriyagrāmaṃ manaḥ saṃrudhya cānagha /
MBh, 3, 197, 6.2 ityuktvā bahuśo vidvān grāmaṃ bhaikṣāya saṃśritaḥ //
MBh, 3, 289, 20.2 mantragrāmaṃ tadā rājann atharvaśirasi śrutam //
MBh, 3, 293, 17.1 droṇāt kṛpācca rāmācca so 'stragrāmaṃ caturvidham /
MBh, 5, 22, 1.3 ajātaśatruṃ ca sabhājayethā diṣṭyānagha grāmam upasthitastvam //
MBh, 5, 37, 16.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 5, 47, 18.1 tṛṇaprāyaṃ jvalaneneva dagdhaṃ grāmaṃ yathā dhārtarāṣṭraḥ samīkṣya /
MBh, 5, 126, 48.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 6, BhaGī 6, 24.2 manasaivendriyagrāmaṃ viniyamya samantataḥ //
MBh, 6, BhaGī 9, 8.2 bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt //
MBh, 6, BhaGī 12, 4.1 saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ /
MBh, 6, BhaGī 17, 6.1 karśayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ /
MBh, 6, 69, 12.2 astragrāmaṃ sasaṃhāraṃ droṇāt prāpya sudurlabham //
MBh, 10, 7, 39.1 utsaheraṃśca ye hantuṃ bhūtagrāmaṃ caturvidham /
MBh, 10, 17, 15.2 yair imaṃ vyakarot sarvaṃ bhūtagrāmaṃ caturvidham //
MBh, 12, 46, 18.1 ekīkṛtyendriyagrāmaṃ manaḥ saṃyamya medhayā /
MBh, 12, 50, 9.2 ekīkṛtyendriyagrāmam upatasthur mahāmunīn //
MBh, 12, 52, 20.1 imaṃ ca rājaśārdūla bhūtagrāmaṃ caturvidham /
MBh, 12, 74, 21.2 yathaikagehe jātavedāḥ pradīptaḥ kṛtsnaṃ grāmaṃ pradahet sa tvarāvān /
MBh, 12, 87, 13.2 majjāsnehavasākṣaudram auṣadhagrāmam eva ca //
MBh, 12, 88, 7.1 grāmaṃ grāmaśatādhyakṣo bhoktum arhati satkṛtaḥ /
MBh, 12, 162, 29.2 grāmaṃ prekṣya janākīrṇaṃ prāviśad bhaikṣakāṅkṣayā //
MBh, 12, 162, 39.3 taṃ dasyugrāmam agamad yatrāsau gautamo 'bhavat //
MBh, 12, 173, 27.2 mūlaṃ rundhīndriyagrāmaṃ śakuntān iva pañjare //
MBh, 12, 174, 11.2 bhūtagrāmam imaṃ kālaḥ samantāt parikarṣati //
MBh, 12, 188, 5.2 piṇḍīkṛtyendriyagrāmam āsīnaḥ kāṣṭhavanmuniḥ //
MBh, 12, 188, 19.1 evam evendriyagrāmaṃ śanaiḥ saṃparibhāvayet /
MBh, 12, 199, 25.2 manasā cendriyagrāmam anantaṃ pratipadyate //
MBh, 12, 203, 43.2 tathā taṃ sampravakṣyāmi bhūtagrāmaṃ svakarmajam //
MBh, 12, 232, 24.1 saṃniyamyendriyagrāmaṃ goṣṭhe bhāṇḍamanā iva /
MBh, 12, 237, 5.2 anagnir aniketaḥ syād grāmam annārtham āśrayet //
MBh, 12, 239, 17.2 evam evendriyagrāmaṃ buddhiḥ sṛṣṭvā niyacchati //
MBh, 12, 251, 15.1 sarvataḥ śaṅkate steno mṛgo grāmam iveyivān /
MBh, 12, 271, 8.1 sṛjatyeṣa mahābāho bhūtagrāmaṃ carācaram /
MBh, 12, 294, 14.1 sthirīkṛtyendriyagrāmaṃ manasā mithileśvara /
MBh, 12, 304, 14.2 indriyagrāmam akhilaṃ manasyabhiniveśya ha //
MBh, 13, 67, 6.1 gaccha tvaṃ brāhmaṇagrāmaṃ tato gatvā tam ānaya /
MBh, 13, 85, 12.1 tataḥ saṃjanayāmāsa bhūtagrāmaṃ sa vīryavān /
MBh, 14, 19, 34.1 saṃniyamyendriyagrāmaṃ nirghoṣe nirjane vane /
MBh, 14, 42, 14.2 etaṃ grāmaṃ jayet pūrvaṃ tato brahma prakāśate //
MBh, 14, 46, 10.2 araṇyagocaro nityaṃ na grāmaṃ praviśet punaḥ //
MBh, 14, 51, 10.2 tvaṃ hi sarvaṃ vikuruṣe bhūtagrāmaṃ sanātanam //
MBh, 14, 86, 12.1 taṃ saśālacayagrāmaṃ saṃpratolīviṭaṅkinam /
MBh, 15, 25, 16.2 saṃniyamyendriyagrāmam āsthitāḥ paramaṃ tapaḥ //
MBh, 15, 45, 30.2 saṃnirudhyendriyagrāmam āsīt kāṣṭhopamastadā //
Manusmṛti
ManuS, 2, 100.1 vaśe kṛtvendriyagrāmaṃ saṃyamya ca manas tathā /
ManuS, 2, 175.2 saṃniyamyendriyagrāmaṃ tapovṛddhyartham ātmanaḥ //
ManuS, 2, 185.1 sarvaṃ vāpi cared grāmaṃ pūrvoktānām asaṃbhave /
ManuS, 4, 73.1 advāreṇa ca nātīyād grāmaṃ vā veśma vāvṛtam /
ManuS, 6, 43.1 anagnir aniketaḥ syād grāmam annārtham āśrayet /
ManuS, 7, 119.2 grāmaṃ grāmaśatādhyakṣaḥ sahasrādhipatiḥ puram //
Rāmāyaṇa
Rām, Bā, 21, 10.2 mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā //
Rām, Bā, 26, 21.2 dadau rāmāya suprīto mantragrāmam anuttamam //
Rām, Ay, 65, 7.2 varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ //
Rām, Ki, 25, 9.1 caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 191.2 sāyāhne prasthito grāmam agacchaṃ siddhakacchapam //
BKŚS, 18, 210.2 gahanāntaṃ dināntena vanāntagrāmam āsadam //
BKŚS, 18, 348.2 dhāvaddhenudhanoddhūtadhūlīkaṃ grāmam āsadam //
BKŚS, 20, 276.1 tadgaveṣayamāṇo 'ham etaṃ grāmam upāgataḥ /
BKŚS, 20, 284.2 ūrdhvacūḍaḥ sa vegena prati grāmam adhāvata //
BKŚS, 20, 288.2 āliṅgya sahitas tena saṃbhavagrāmam āsadam //
BKŚS, 21, 131.1 tatra ca grāmam adhyāsya brahmasthalakanāmakam /
BKŚS, 22, 167.2 ghūrṇamānā madād grāmaṃ bāhyaṃ niragamat purāt //
Kirātārjunīya
Kir, 4, 19.1 janair upagrāmam anindyakarmabhir viviktabhāveṅgitabhūṣaṇair vṛtāḥ /
Kūrmapurāṇa
KūPur, 1, 34, 42.1 gaṅgāyamunayormadhye yastu grāmaṃ pratīcchati /
KūPur, 2, 12, 58.1 sarvaṃ vā vicared grāmaṃ pūrvoktānāmasaṃbhave /
Matsyapurāṇa
MPur, 58, 25.2 śāntyarthaṃ sarvalokānāṃ bhūtagrāmaṃ nyasettataḥ //
MPur, 99, 17.1 grāmaṃ ca śaktimāndadyātkṣetraṃ vā bhavanānvitam /
MPur, 154, 225.2 indriyagrāmamāvṛtya ramyasādhanasaṃvidhiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
Tantrākhyāyikā
TAkhy, 1, 44.1 athāsau kapālaśakalagranthikāvaśeṣaḥ kaṃcid grāmam astaṃ gacchati ravau praviṣṭaḥ //
TAkhy, 1, 326.1 grāmaṃ janapadasyārthe svātmārthe pṛthivīṃ tyajet //
Viṣṇupurāṇa
ViPur, 3, 13, 10.1 praviṣṭāśca samaṃ gobhirgrāmaṃ nakṣatradarśane /
ViPur, 4, 4, 107.1 yo 'sau yogam āsthāyādyāpi kalāpagrāmam āśritya tiṣṭhati //
ViPur, 5, 21, 23.1 astragrāmamaśeṣaṃ ca proktamātramavāpya tau /
Viṣṇusmṛti
ViSmṛ, 1, 17.2 paśupakṣimṛgādyāṃś ca bhūtagrāmaṃ caturvidham /
ViSmṛ, 96, 2.1 ātmanyagnīn āropya bhikṣārthaṃ grāmam iyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 30.1 tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti //
Yājñavalkyasmṛti
YāSmṛ, 3, 58.2 ekārāmaḥ parivrajya bhikṣārthī grāmam āśrayet //
YāSmṛ, 3, 61.1 saṃnirudhyendriyagrāmaṃ rāgadveṣau prahāya ca /
YāSmṛ, 3, 200.1 saṃnirudhyendriyagrāmaṃ nātinīcocchritāsanaḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 3, 33.2 saṃniyamyendriyagrāmaṃ tepāthe paramaṃ tapaḥ //
Bhāratamañjarī
BhāMañj, 13, 353.1 ghoṣaṃ grāmaṃ puraṃ rāṣṭraṃ bhakṣayantyadhikāriṇaḥ /
Garuḍapurāṇa
GarPur, 1, 48, 28.1 gandhādyairarghyapātre ca mantragrāmaṃ nyasedguruḥ /
GarPur, 1, 103, 3.1 sarvārāmaṃ parivrajya bhikṣārtho grāmamāśrayet /
GarPur, 1, 109, 2.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
GarPur, 1, 143, 5.2 astragrāmaṃ tato yakṣīṃ tāṭakāṃ prajaghāna ha //
Gītagovinda
GītGov, 2, 18.1 gaṇayati guṇagrāmam bhāmam bhramāt api na īhate vahati ca parītoṣam doṣam vimuñcati dūrataḥ /
Hitopadeśa
Hitop, 1, 143.3 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Hitop, 3, 26.6 tato 'sau rathakāraḥ aham anyaṃ grāmaṃ gacchāmīty uktvā calitaḥ /
Kathāsaritsāgara
KSS, 2, 2, 157.2 mathurānikaṭaṃ grāmaṃ nītā nāgasthalaṃ mayā //
Narmamālā
KṣNarm, 1, 97.2 āpatpraśamanaṃ prāpa grāmaṃ tasmānniyogavit //
KṣNarm, 1, 108.1 tato 'pi vrajato grāmaṃ karaṇḍaśayanādikam /
KṣNarm, 1, 116.1 praviveśa tato grāmaṃ sudhautasitakarpaṭaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 330.1 sarvaṃ vāpi caredgrāmaṃ pūrvoktānām asaṃbhave /
Rasaratnasamuccaya
RRS, 16, 137.3 diṣṭo grāmaṃ samāsādya bhairavānandayoginā //
Rasendracūḍāmaṇi
RCūM, 12, 67.1 ratnānām guṇagrāmaṃ samagraṃ cāgraṇīḥ satām /
Śukasaptati
Śusa, 5, 8.5 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
Haribhaktivilāsa
HBhVil, 5, 410.1 saṃniyamyendriyagrāmaṃ śālagrāmaśilārcanam /
Kokilasaṃdeśa
KokSam, 1, 50.2 dhūtārāmaṃ mukuṭataṭinīmārutaistatra śambhoḥ sampadgrāmaṃ yadi na bhajase janmanā kiṃ bhṛtena //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 25.1 tyajed deśaṃ kṛtayuge tretāyāṃ grāmam utsṛjet /
ParDhSmṛti, 1, 60.2 taṃ grāmaṃ daṇḍayed rājā corabhaktaprado hi saḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 31, 10.1 saṃnirudhyendriyagrāmaṃ yatra yatra vasen muniḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 5.2 utpādayitvā sakalaṃ bhūtagrāmaṃ caturvidham //
SkPur (Rkh), Revākhaṇḍa, 97, 12.1 bhikṣārthī saṃcared grāmaṃ nāvā yatraiva tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 108, 7.2 bhūtagrāmamaśeṣasya utpādanavidhikṣayam //
SkPur (Rkh), Revākhaṇḍa, 139, 10.1 saṃnirudhyendriyagrāmaṃ yatrayatra vasen muniḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 17.1 saṃnirudhyendriyagrāmaṃ yatrayatra vasenmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 33.2 snātvā jāpyavidhānena bhūtagrāmaṃ tato yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 212, 2.2 ekaśālāṃ gato grāmaṃ bhikṣārthī kṣutpipāsitaḥ //