Occurrences

Kauṣītakibrāhmaṇa
Mānavagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 12, 8, 15.0 ekādaśinīs tv evānvāyātayeyur iti sā sthitiḥ //
Mānavagṛhyasūtra
MānGS, 2, 2, 12.0 ājyasthālyāṃ sruvaṃ nidhāyāgreṇa sthālīpākam anvāyātayatyapareṇa mekṣaṇam //
MānGS, 2, 3, 4.0 āśvayujyāṃ paurṇamāsyāṃ prātarnityeṣu sthālīpākeṣu sthālīpākam anvāyātayati //
MānGS, 2, 4, 7.0 sthālīpākam anvāyātayati samānadevataṃ paśunā //
Āpastambaśrautasūtra
ĀpŚS, 6, 30, 12.1 api vāmāvāsyāyāṃ paurṇamāsyāṃ vāgrayaṇeṣṭim anvāyātayet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir vā //
ĀśvŚS, 9, 2, 6.1 vaiśvānarapārjanye haviṣī agnīṣomīyasya paśoḥ paśupurolāśe anvāyātayeyuḥ /
ĀśvŚS, 9, 2, 6.2 prātaḥsavanikeṣu purolāśeṣu vaiśvadevyā havīṃṣy anvāyātayeyuḥ /
ĀśvŚS, 9, 2, 9.0 uttarasyāhnaḥ prātaḥsavanikeṣu purolāśeṣu varuṇapraghāsahavīṃṣy anvāyātayeyuḥ //
ĀśvŚS, 9, 2, 19.0 anūbandhyāyāḥ paśupurolāśam ādityam anvāyātayeyuḥ //
ĀśvŚS, 9, 2, 22.2 prātaḥsavanikeṣu purolāśeṣu śunāsīrīyāyā havīṃṣy anvāyātayeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //