Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 10, 3.1 taṃ hābhyavekṣyovācaivam eṣa brāhmaṇo moghāya vādāya nāglāyat /
Jaiminīyabrāhmaṇa
JB, 1, 108, 14.0 tam abhyavaikṣata //
JB, 1, 108, 15.0 so 'bravīt sāntvāya mābhyavaikṣiṣṭhāḥ saha nāv abhūd iti //
JB, 1, 108, 16.0 yaṃ yaṃ nv evāham abhyavekṣiṣya ity abravīt tena tenaiva me saha bhaviṣyatīti //
JB, 1, 108, 17.0 nety evābravīt sāntvāya vai māṃ tvam etad abhyavaikṣiṣṭhāḥ sahaiva nāv abhūd iti //
JB, 1, 109, 3.0 sa prajāpatir abravīt sāntvāya vai tvam etam abhyavaikṣiṣṭhāḥ sahaiva vām abhūd iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 15, 36.0 athetaraḥ savyam anvaṃsam abhyavekṣate //
Mahābhārata
MBh, 2, 72, 15.1 ekavastrāṃ ca pāñcālīṃ pāṇḍavān abhyavekṣatīm /
MBh, 7, 77, 28.2 abhyavaikṣanta rājāno bhīmarūpāḥ samantataḥ //
MBh, 7, 134, 26.2 tatra tatrābhyavekṣāmaḥ saṃghān karṇena pātitān //
MBh, 7, 135, 35.1 nirdahann iva cakṣurbhyāṃ pārṣataṃ so 'bhyavaikṣata /
MBh, 8, 2, 3.2 ūrdhvam evābhyavekṣanta duḥkhatrastāny anekaśaḥ //
Rāmāyaṇa
Rām, Utt, 57, 14.2 vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata //