Occurrences

Mahābhārata
Amaruśataka
Divyāvadāna
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 13, 44.2 punar ānanditāḥ sarve mathurāyāṃ vasāmahe //
Amaruśataka
AmaruŚ, 1, 23.2 śayyopāntaniviṣṭasasmitamukhīnetrotsavānandito niryātaḥ śanakairalīkavacanopanyāsam ālījanaḥ //
AmaruŚ, 1, 54.1 nītvoccairvikṣipantaḥ kṛtatuhinakaṇāsārasaṅgān parāgān kaundān ānanditālīn atitarasurabhīn bhūriśo diṅmukheṣu /
Divyāvadāna
Divyāv, 8, 522.0 śrutvā ca punarbrahmadattaḥ kāśirāja ānanditaḥ //
Divyāv, 9, 31.0 yadā bhagavatā śrāvastyāṃ mahāprātihāryaṃ vidarśitam nirbhartsitā ānanditā devamanuṣyāḥ toṣitāni sajjanahṛdayāni tadā bhagnaprabhāvāstīrthyāḥ pratyantān saṃśritāḥ //
Harṣacarita
Harṣacarita, 1, 127.1 avardhatānehasā ca tatraivāyam ānanditajñātivargo bālas tārakarāja iva rājīvalocano rājagṛhe //
Harṣacarita, 1, 270.1 tatra ca ciradarśanād abhinavībhūtasnehasadbhāvaiḥ sasaṃstavaprakaṭitajñāteyair āptair utsavadivasa ivānanditāgamano bālamitramaṇḍalamadhyagato mokṣasukhamivānvabhavat //
Liṅgapurāṇa
LiPur, 1, 86, 77.2 ānanditavyamityete hyadhibhūtamanukramāt //
Matsyapurāṇa
MPur, 172, 24.2 nandakānanditakaraṃ śarāśīviṣadhāriṇam //
MPur, 173, 30.2 cakraiśca daityapravarāścakrur ānanditaṃ balam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 46.2, 1.12 yathānanditendriyaḥ sthāṇum ārūḍhāṃ valliṃ paśyati śakuniṃ vā /
Bhāratamañjarī
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
Gītagovinda
GītGov, 11, 18.2 saḥ tvām paśyati vepate pulakayati ānandati svidyati pratyudgacchati mūrchati sthiratamaḥpuñje nikuñje priyaḥ //
Hitopadeśa
Hitop, 3, 148.6 atha citravarṇo durgaṃ praviśya durgāvasthitaṃ dravyaṃ grāhayitvā vandibhir jayaśabdair ānanditaḥ svaskandhāvāraṃ jagāma /
Kathāsaritsāgara
KSS, 4, 2, 123.2 iti vāksudhayā sā mām ānandya viratābhavat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 65, 11.1 ānanditā bhaveyuste yāvadābhūtasamplavam /