Occurrences

Matsyapurāṇa
Mṛgendraṭīkā
Tantrasāra
Mugdhāvabodhinī

Matsyapurāṇa
MPur, 145, 85.1 ṛṣistasmātparatvena bhūtādirṛṣayastataḥ /
MPur, 145, 86.1 paratvena ṛṣante vai bhūtādīnṛṣikāstataḥ /
MPur, 145, 87.1 śrutvā ṛṣaṃ paratvena śrutāstasmācchrutarṣayaḥ /
MPur, 145, 90.2 paratvenarṣayo yasmān matāstasmānmaharṣayaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
Tantrasāra
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 23.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ pūrvārthaḥ karuṇāparatvena dainyaduḥkhahāritvaṃ sūcayati //