Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Bhāratamañjarī
Mātṛkābhedatantra
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Yogaratnākara

Mahābhārata
MBh, 13, 138, 8.1 suvarṇavarṇo nirdhūmaḥ saṃhatordhvaśikhaḥ kaviḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 145.1 nirdhūmadīptairaṅgārair hasantīśca hasantikāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 223.2 saumyo 'pi puṇyavān asmān nirdhūmaṃ dagdhum icchati //
Bhāratamañjarī
BhāMañj, 1, 1358.1 nirdhūme rociṣāṃ cakrairhaimaṃ jagadivābhavat /
Mātṛkābhedatantra
MBhT, 1, 13.2 nirdhūmaṃ vāvake dravyaṃ dṛṣṭvā utthāpya yatnataḥ //
Rasahṛdayatantra
RHT, 14, 4.2 dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //
RHT, 16, 18.2 nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā //
Rasaratnasamuccaya
RRS, 9, 64.3 anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ //
Rasaratnākara
RRĀ, R.kh., 4, 42.1 mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /
RRĀ, Ras.kh., 3, 207.1 sutaptaṃ phenanirmuktaṃ nirdhūmaṃ ca yadā bhavet /
Rasendracūḍāmaṇi
RCūM, 5, 57.1 anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ /
Rasādhyāya
RAdhy, 1, 373.1 nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 374.2, 9.0 paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate //
Rasārṇava
RArṇ, 18, 216.1 sutaptaṃ ca vidhātavyaṃ nirdhūmaṃ ca yadā bhavet /
Ānandakanda
ĀK, 1, 23, 178.1 pacennirdhūmatā yāvattāvaddhūme gate punaḥ /
ĀK, 1, 26, 60.1 anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 98.1 nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 20.1 nirdhūmaṃ jvaladaṅgāramindragopasamaprabham /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 15.0 vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte sati nirdhūmaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 17.2 vahnau kṣiptaṃ tu nirdhūmaṃ yacca liṅgopamaṃ bhavet /
Bhāvaprakāśa
BhPr, 7, 3, 133.2 nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet //
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 12.0 kva sati nirdhūme sati rase dhūmaniḥsaraṇavarjite sati //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 271.2 evaṃ nirdhūmapākena siddhiḥ koṭiguṇottarā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 16.0 nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 9, 55.2, 4.0 tena nirdhūmagandhakajāraṇaṃ kuryāt //
Yogaratnākara
YRā, Dh., 330.1 vahnau kṣiptaṃ tu nirdhūmaṃ yattu liṅgopamaṃ bhavet /