Occurrences

Chāndogyopaniṣad
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa

Chāndogyopaniṣad
ChU, 1, 1, 3.1 sa eṣa rasānāṃ rasatamaḥ paramaḥ parārdhyo 'ṣṭamo yadudgīthaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 37, 14.0 teṣāṃ yajña eva parārdhyaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 7, 1, 7.0 agnir vai devānām avarārdhyo viṣṇuḥ parārdhyaḥ //
KauṣB, 7, 1, 8.0 tad yaścaiva devānām avarārdhyo yaśca parārdhyaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 8, 4, 1.2 ekādaśa prayājā ekādaśānuyājā ekādaśopayajo daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇāḥ prāṇa udāno vyāna ity etāvān vai puruṣo yaḥ parārdhyaḥ paśūnāṃ yaṃ sarve 'nu paśavaḥ //