Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 176, 18.1 tūryaughaśatasaṃkīrṇaḥ parārdhyāgurudhūpitaḥ /
MBh, 6, 22, 9.1 sahasrasūryaḥ śatakiṅkiṇīkaḥ parārdhyajāmbūnadahemacitraḥ /
MBh, 7, 58, 23.1 parārdhyāstaraṇāstīrṇaṃ sottaracchadam ṛddhimat /
MBh, 13, 54, 9.1 paryaṅkān sarvasauvarṇān parārdhyāstaraṇāstṛtān /
Rāmāyaṇa
Rām, Ay, 75, 10.1 sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam /
Rām, Su, 5, 7.1 bahuratnasamākīrṇaṃ parārdhyāsanabhājanam /
Rām, Su, 7, 23.2 parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām //
Rām, Su, 27, 3.1 bhujaśca cārvañcitapīnavṛttaḥ parārdhyakālāgurucandanārhaḥ /
Rām, Yu, 102, 14.1 āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām /
Liṅgapurāṇa
LiPur, 2, 5, 83.2 parārdhyāstaraṇopetair divyair bhadrāsanair vṛtām //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 29.1 parārdhyakeyūramaṇipravekaparyastadordaṇḍasahasraśākham /
BhāgPur, 3, 15, 27.2 devāv acakṣata gṛhītagadau parārdhyakeyūrakuṇḍalakirīṭaviṭaṅkaveṣau //
BhāgPur, 3, 15, 41.2 dordaṇḍaṣaṇḍavivare haratā parārdhyahāreṇa kaṃdharagatena ca kaustubhena //
BhāgPur, 3, 28, 15.2 parārdhyahāravalayakirīṭāṅgadanūpuram //
Bhāratamañjarī
BhāMañj, 5, 471.1 parārdhyavacano rājā yācase vibhavaṃ nijam /