Occurrences

Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Suśrutasaṃhitā
Rasaratnasamuccaya
Śārṅgadharasaṃhitādīpikā

Kauśikasūtra
KauśS, 4, 4, 2.0 kṛmukaśakalaṃ saṃkṣudya dūrśajaradajināvakarajvālena //
KauśS, 4, 5, 15.0 madhulāvṛṣaliṅgābhiḥ khalatulaparṇīṃ saṃkṣudya madhumanthe pāyayati //
KauśS, 4, 7, 17.0 lohitalavaṇaṃ saṃkṣudyābhiniṣṭhīvati //
KauśS, 6, 3, 21.0 adhipāśān bādhakāñśaṅkūṃstān saṃkṣudya saṃnahya bhraṣṭre 'dhyasyati //
Carakasaṃhitā
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Mahābhārata
MBh, 6, 44, 43.2 prārthayānā nipatitāḥ saṃkṣuṇṇā varavāraṇaiḥ /
Rāmāyaṇa
Rām, Ay, 74, 10.1 babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 74.1 mṛcchoṣe tāni saṃkṣudya tatpiṇḍaṃ muṣṭisaṃmitam /
AHS, Utt., 16, 51.1 saṃkṣudya sādhayet kvāthe pūte tatra rasakriyā /
AHS, Utt., 39, 160.1 sārdhaṃ tilair āmalakāni kṛṣṇair akṣāṇi saṃkṣudya harītakīr vā /
Daśakumāracarita
DKCar, 2, 6, 145.1 sā kanyā tān gandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyāṃ bhūmau nālīpṛṣṭhena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra //
Suśrutasaṃhitā
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 44, 41.1 bhāgaṃ saṃkṣudya saṃsṛjya yavaiḥ sthālyāmadhiśrayet /
Su, Cik., 4, 31.1 evaṃ snuhīkāṇḍavārttākuśigrulavaṇāni saṃkṣudya ghaṭaṃ pūrayitvā sarpistailavasāmajjabhiḥ prakṣipyāvalipya gośakṛdbhir dāhayet etat snehalavaṇam upadiśanti vātarogeṣu //
Rasaratnasamuccaya
RRS, 13, 86.1 trikaṇṭakasya mūlāni śuṇṭhīṃ saṃkṣudya nikṣipet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 2.0 hariṇasyedaṃ hāriṇaṃ śṛṅgaṃ viṣāṇaṃ tacca khaṇḍitaṃ śakalīkṛtaṃ saṃkṣuṇṇamityarthaḥ //