Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 26.2 yā te agne yajñiyā tanūr iti tris trir ekaikaṃ samājighrati //
Mahābhārata
MBh, 1, 119, 38.90 kanīyasaḥ samāghrāya śiraḥsvarivimardanaḥ /
MBh, 1, 119, 43.131 abhivādya pariṣvaktaḥ samāghrātaśca mūrdhani /
MBh, 1, 122, 44.1 tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ /
MBh, 14, 81, 16.2 babhruvāhanam āliṅgya samājighrata mūrdhani //
Rāmāyaṇa
Rām, Ār, 40, 26.1 upagamya samāghrāya vidravanti diśo daśa /
Rām, Ki, 20, 17.2 mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi //
Rām, Yu, 89, 24.1 saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 2.1 ṛṇaiḥ kila samāghrātaḥ puruṣo jāyate tribhiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 47.1 yathā gandhaṃ samāghrāti pitā putraiḥ samaṃ kaliḥ /
UḍḍT, 2, 65.2 yogam imaṃ samāghrāti sa vaśyo jāyate bhṛśam //