Occurrences

Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Amarakośa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Rājanighaṇṭu
Śāṅkhāyanaśrautasūtra

Gobhilagṛhyasūtra
GobhGS, 4, 10, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priyo 'tithir iti //
Jaiminīyabrāhmaṇa
JB, 1, 22, 1.0 āruṇir vājasaneyo prakur vārṣṇaḥ priyo jānaśruteyo buḍila āśvatarāśvir vaiyāghrapadya ity ete ha pañca mahābrahmā āsuḥ //
JB, 1, 24, 6.0 sa hovāca priyo jānaśruteyas teja ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ tejo 'smi tejo vāva me prajāyām antato bhaviteti //
Khādiragṛhyasūtra
KhādGS, 4, 4, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priya iti ṣaḍarghyāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 1.0 ṣaḍ arghyārhā bhavanty ācārya ṛtvig rājā vivāhyaḥ priyaḥ snātaka iti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 1.0 ṣaḍ arghyā bhavantyācārya ṛtvig vaivāhyo rājā priyaḥ snātaka iti //
Vārāhagṛhyasūtra
VārGS, 11, 1.0 ṣaḍarghyārhā bhavanti ṛtvigācāryo vivāhyo rājā snātakaḥ priyaśceti //
Amarakośa
AKośa, 2, 299.2 dhavaḥ priyaḥ patirbhartā jārastūpapatiḥ samau //
Kathāsaritsāgara
KSS, 1, 7, 72.1 dṛṣṭo 'tra dvārapaṭṭasya paścātso 'tha priyastayā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 36.2 karuṇe tu chāgalākhyo mallikākusumaḥ priyaḥ //
Rājanighaṇṭu
RājNigh, Parp., 11.1 jīvako jīvano jīvyaḥ śṛṅgāhvaḥ prāṇadaḥ priyaḥ /
RājNigh, Manuṣyādivargaḥ, 6.0 bhartā patirvaraḥ kāntaḥ pariṇetā priyo gṛhī //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 1.0 ṣaḍ arghyā bhavanty ācārya ṛtvik śvaśuro rājā snātakaḥ priya iti //