Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 79.1 mūlam uttaravāruṇyā vaṃśanirlekhasaṃyutam /
Rasaratnasamuccaya
RRS, 5, 232.1 mūlānyuttaravāruṇyā jarjarīkṛtya kāṃjike /
RRS, 5, 233.1 saṃpeṣyottaravāruṇyāḥ peṭakāryā dalānyatha /
Rasaratnākara
RRĀ, R.kh., 5, 47.1 tataścottaravāruṇyāḥ pañcāṅge golake kṣipet /
RRĀ, R.kh., 10, 24.1 tathaivottaravāruṇyāḥ kaṣāyeṇa samāharet /
RRĀ, V.kh., 2, 39.2 kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī //
RRĀ, V.kh., 7, 79.1 kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam /
RRĀ, V.kh., 8, 87.1 bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet /
Rasendracūḍāmaṇi
RCūM, 14, 222.2 mūlānyuttaravāruṇyā jarjarīkṛtya kāñjikaiḥ //
Rasendrasārasaṃgraha
RSS, 1, 137.1 tataścottaravāruṇyāḥ pañcāṅgaṃ golake kṣipet /
Rasārṇava
RArṇ, 6, 94.2 kṣīreṇottaravāruṇyāḥ kalkenānena suvrate //
RArṇ, 6, 104.2 kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam //
RArṇ, 7, 136.1 rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ /
RArṇ, 14, 163.1 kṣīreṇottaravāruṇyā mṛtavajraṃ tu bhāvayet /
Ānandakanda
ĀK, 2, 8, 91.1 kṣīraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śilā /
ĀK, 2, 8, 93.1 snuhyarkottaravāruṇyāḥ kṣīraiḥ stanyairvimardayet /
ĀK, 2, 8, 183.1 tataścottaravāruṇyāḥ pañcāṅgair golake kṣipet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 12.0 kecit tu meṣadugdhasyetyasya sthāne latāstūttaravāruṇyā iti paṭhanti tasmāt pañcāṅgaṃ laghvindravāruṇyā grāhyam //