Occurrences

Arthaśāstra
Carakasaṃhitā
Nyāyasūtra
Yogasūtrabhāṣya
Śivasūtra
Mṛgendraṭīkā
Nibandhasaṃgraha

Arthaśāstra
ArthaŚ, 2, 10, 17.1 aviśiṣṭaliṅgam ākhyātaṃ kriyāvāci //
Carakasaṃhitā
Ca, Vim., 8, 57.4 varṇyasamo nāmāhetuḥyo heturvarṇyāviśiṣṭaḥ yathā kaścid brūyād asparśatvād buddhir anityā śabdavad iti atra varṇyaḥ śabdo buddhirapi varṇyā tadubhayavarṇyāviśiṣṭatvādvarṇyasamo 'pyahetuḥ //
Nyāyasūtra
NyāSū, 5, 1, 8.0 prāpya sādhyam aprāpya vā hetoḥ prāptyāviśiṣṭatvād aprāptyāsādhakatvācca prāptyaprāptisamau //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 4.1, 1.1 vyutthāne yāḥ cittavṛttayaḥ tadaviśiṣṭavṛttiḥ puruṣaḥ /
YSBhā zu YS, 2, 13.1, 9.1 anādikālapracitasyāsaṃkhyeyasyāviśiṣṭakarmaṇaḥ sāṃpratikasya ca phalakramāniyamād anāśvāso lokasya prasaktaḥ sa cāniṣṭa iti //
Śivasūtra
ŚSūtra, 2, 4.1 garbhe cittavikāso 'viśiṣṭavidyāsvapnaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 1.0 śabdasparśarūparasagandhā aviśiṣṭaguṇā anabhivyaktaviśeṣatvena tāvanmātrapade bhūtaprakṛtitvarūpe yojitāstanmātrāśabdena jñeyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 3.0 guṇāviśiṣṭatvaṃ caitāsāmittham yathā pṛthivyāṃ khaṭakhaṭādirūpaḥ śabdaḥ sparśaśca śītoṣṇaḥ rūpamapi anekavidhaṃ śuklādi ṣaḍvidhaśca raso gandhaśca surabhyasurabhirūpo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 4.0 naivaṃ tatkāraṇabhūtapṛthivītanmātrāvasthitā viśeṣā upalabhyante apitu aviśiṣṭaguṇapañcakamātraṃ pṛthivītanmātrameva manyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 30.1, 1.0 punaḥ athavā vyādhibhedaṃ śarīre sukhasādhyatvādikarmabodhārthaṃ daurhṛdaviśeṣair bījasya saṃyogo ṛtumatyā gṛhītagarbhāyā garbhasya sadyogṛhītagarbhalakṣaṇaṃ īśvaram akālaśabda padyair aviśiṣṭakāraṇād śukrārtavamūlatvācchukrārtavayoḥ ityādi //