Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Śatakatraya
Bhāratamañjarī
Mātṛkābhedatantra
Mṛgendraṭīkā
Spandakārikānirṇaya

Mahābhārata
MBh, 1, 116, 13.1 tato mādrī samāliṅgya rājānaṃ gatacetasam /
MBh, 1, 116, 22.25 mādrī cāpi samāliṅgya rājānaṃ vilalāpa sā /
MBh, 1, 133, 3.2 samāliṅgya samānāṃśca bālaiścāpyabhivāditāḥ //
MBh, 1, 141, 20.2 bhīmasenaṃ samāliṅgya vyanadad bhairavaṃ ravam //
MBh, 1, 141, 23.12 anyonyaṃ tau samāliṅgya vikarṣantau parasparam /
MBh, 1, 146, 36.2 evam uktastayā bhartā tāṃ samāliṅgya bhārata /
MBh, 1, 217, 6.1 samāliṅgya sutān anye pitṝn mātṝṃstathāpare /
MBh, 3, 60, 9.2 vilapantīṃ samāliṅgya nāśvāsayasi pārthiva //
MBh, 5, 136, 18.2 samāliṅgya ca harṣeṇa nṛpā yāntu parasparam //
MBh, 15, 46, 19.1 tacchrutvā ruruduḥ sarve samāliṅgya parasparam /
MBh, 16, 7, 3.1 samāliṅgyārjunaṃ vṛddhaḥ sa bhujābhyāṃ mahābhujaḥ /
Rāmāyaṇa
Rām, Bā, 9, 20.1 tatas tās taṃ samāliṅgya sarvā harṣasamanvitāḥ /
Rām, Ay, 93, 39.2 tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat //
Rām, Utt, 28, 38.1 tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ kecid ucchritāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 54.1 tataḥ śayyāṃ samāliṅgya kūrmasaṃkocapiṇḍitaḥ /
BKŚS, 20, 143.2 aṅgair aṅgaṃ samāliṅgya snehārdraiḥ karkaśair api //
Daśakumāracarita
DKCar, 2, 1, 54.1 sa tu prakupito 'pi tvadanubhāvapratibaddhaniprahāntarādhyavasāyaḥ samāliṅgyetaretaram atyantasukhasuptayor yuvayor daivadattotsāhaḥ pāṇḍulohaśṛṅkhalātmanā mayā pādapadmayoryugalaṃ tava nigaḍayitvā saroṣarabhasamapāsarat //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kūrmapurāṇa
KūPur, 2, 1, 36.2 samāliṅgya hṛṣīkeśaṃ prāha gambhīrayā girā //
KūPur, 2, 11, 119.1 evamuktvā samāliṅgya vāsudevaṃ pinākadhṛk /
KūPur, 2, 31, 108.1 itīdamuktvā bhagavān samāliṅgya janārdanam /
Liṅgapurāṇa
LiPur, 1, 43, 11.1 samāliṅgya ca duḥkhārto rurodātīva visvaram /
Śatakatraya
ŚTr, 2, 97.1 āsāreṇa na harmyataḥ priyatamair yātuṃ bahiḥ śakyate śītotkampanimittam āyatadṛśā gāḍhaṃ samāliṅgyate /
Bhāratamañjarī
BhāMañj, 13, 1276.1 tvamaśvatthaṃ samāliṅgya tava mātāpyudumbaram /
Mātṛkābhedatantra
MBhT, 7, 21.2 svanāthaṃ ca samāliṅgya tasyai nityaṃ namo namaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 5.3 rudrāṇūn yāḥ samāliṅgya ghorataryo 'parāstu tāḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 18.3 rudrāṇūnyāḥ samāliṅgya ghorataryo 'parāstu tāḥ //