Occurrences

Mahābhārata
Nyāyabhāṣya
Pañcārthabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Mahābhārata
MBh, 12, 294, 41.1 sāṃkhyadarśanam etāvat parisaṃkhyānadarśanam /
MBh, 12, 325, 4.12 vālakhilya vaikhānasa abhagnayoga abhagnaparisaṃkhyāna yugāde yugamadhya yuganidhana ākhaṇḍala prācīnagarbha kauśika /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 29.1 nidarśanaṃ cedaṃ smṛtihetūnāṃ na parisaṃkhyānam iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 195.0 parisaṃkhyānasāmarthyāt //
PABh zu PāśupSūtra, 1, 9, 201.0 ataḥ krodhanimittāsaṃbhavāt parisaṃkhyānasāmarthyena krodho na kāryaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 158.2 śarīraparisaṃkhyānaṃ pravṛttiṣv aghadarśanam //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 19.1 tattvānāṃ parisaṅkhyānaṃ lakṣaṇaṃ hetulakṣaṇam /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 26.1, 2.0 śaktyupāsanāvatām evāyaṃ niyamaḥ yat ghasradvaye 'py anuvartanaṃ taditareṣāṃ janānāṃ pralambaghnamatānuyāyināṃ tu yathākālopadeśa iti na ghasradvaye parisaṃkhyānam ity arthaḥ //