Occurrences

Atharvaveda (Śaunaka)
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭādhyāyī

Atharvaveda (Śaunaka)
AVŚ, 10, 7, 31.1 nāma nāmnā johavīti purā sūryāt puroṣasaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 4.1 alardo nāma jāto 'si purā sūryāt puroṣasaḥ /
Ṛgveda
ṚV, 1, 34, 10.2 yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati //
ṚV, 1, 121, 6.1 adha pra jajñe taraṇir mamattu pra rocy asyā uṣaso na sūraḥ /
ṚV, 1, 151, 5.2 svaranti tā uparatāti sūryam ā nimruca uṣasas takvavīr iva //
ṚV, 4, 2, 15.1 adhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn /
ṚV, 7, 71, 1.1 apa svasur uṣaso nag jihīte riṇakti kṛṣṇīr aruṣāya panthām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 31.0 vāyvṛtupitruṣaso yat //