Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī

Aitareyabrāhmaṇa
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 4, 9, 2.0 gobhir aruṇair uṣā ājim adhāvat tasmād uṣasy āgatāyām aruṇam ivaiva prabhāty uṣaso rūpam //
Atharvaprāyaścittāni
AVPr, 4, 1, 18.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
Atharvaveda (Śaunaka)
AVŚ, 7, 73, 6.2 vi nākam akhyat savitā vareṇyo 'nuprayāṇam uṣaso vi rājati //
AVŚ, 10, 1, 32.1 yathā sūryo mucyate tamasas pari rātriṃ jahāty uṣasaśca ketūn /
AVŚ, 10, 8, 30.2 mahī devy uṣaso vibhātī saikenaikena miṣatā vi caṣṭe //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 6.7 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
Gopathabrāhmaṇa
GB, 2, 3, 13, 7.0 yad v eva maitrāvaruṇāni śaṃsati prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyair uta vām uṣaso budhi sākaṃ sūryasya raśmibhir ity ṛcābhyanūktam //
Jaiminīyabrāhmaṇa
JB, 1, 210, 6.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 210, 20.0 ya u evaitām agneś coṣasaś cānvābhaktiṃ veda yatra kāmayate 'nvābhakta iha syām ity anvābhaktas tatra bhavati //
JB, 1, 213, 10.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
JB, 1, 349, 6.0 uṣasa ity uṣasyāt //
Kauśikasūtra
KauśS, 12, 2, 1.3 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
KauśS, 13, 9, 2.1 udetu śrīr uṣasaḥ kalpayantī pūlyān kṛtvā palita etu cāraḥ /
Kāṭhakasaṃhitā
KS, 15, 7, 23.0 hiraṇyavarṇam uṣaso vyuṣṭā ayassthūṇam uditau sūryasya //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 9, 24.0 hiraṇyavarṇam uṣaso vyuṣṭā ayaḥsthūṇam uditau sūryasya //
MS, 2, 7, 8, 3.2 vi nākam akśat savitā vareṇyo 'nu prayāṇam uṣaso virājati //
MS, 2, 10, 1, 5.3 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na ketunā /
MS, 2, 13, 8, 5.1 kṣapo rājann uta tmanāgne vastor utoṣasaḥ /
Pañcaviṃśabrāhmaṇa
PB, 9, 3, 4.0 agne vivasvad uṣasa iti sandhinā stuyuḥ prāṇā vai trivṛt stomānāṃ pratiṣṭhā rathantaraṃ sāmnāṃ prāṇāṃś caivopayanti pratiṣṭhāṃ ca //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 2.1 sadā bhojanasyopanītasyāgram agnau juhuyād agne vivasvad uṣasa iti pūrveṇa /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 16.1 hiraṇyarūpā uṣaso viroka ubhāv indrā udithaḥ sūryaś ca /
VSM, 12, 3.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso virājati //
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 41.0 hiraṇyavarṇam uṣasa ity udyatabāhuṃ tiṣṭhantam abhimantrayate //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 15.2 hiraṇyarūpā uṣaso viroka ubhāvindro udithaḥ sūryaśca /
ŚBM, 6, 7, 2, 4.6 tam eṣa udyann evānuvipaśyan yan u prayāṇam uṣaso virājatīty uṣā vā agre vyucchati /
Ṛgveda
ṚV, 1, 34, 3.2 trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam //
ṚV, 1, 44, 1.1 agne vivasvad uṣasaś citraṃ rādho amartya /
ṚV, 1, 69, 9.1 uṣo na jāro vibhāvosraḥ saṃjñātarūpaś ciketad asmai //
ṚV, 1, 79, 1.2 śucibhrājā uṣaso navedā yaśasvatīr apasyuvo na satyāḥ //
ṚV, 1, 79, 6.1 kṣapo rājann uta tmanāgne vastor utoṣasaḥ /
ṚV, 1, 94, 5.2 citraḥ praketa uṣaso mahāṁ asy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 118, 11.2 have hi vām aśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau //
ṚV, 1, 131, 6.1 uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ /
ṚV, 1, 137, 2.2 uta vām uṣaso budhi sākaṃ sūryasya raśmibhiḥ /
ṚV, 2, 15, 6.1 sodañcaṃ sindhum ariṇān mahitvā vajreṇāna uṣasaḥ sam pipeṣa /
ṚV, 2, 34, 12.1 te daśagvāḥ prathamā yajñam ūhire te no hinvantūṣaso vyuṣṭiṣu /
ṚV, 3, 5, 2.2 pūrvīr ṛtasya saṃdṛśaś cakānaḥ saṃ dūto adyaud uṣaso viroke //
ṚV, 3, 15, 2.1 tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ /
ṚV, 3, 30, 13.1 didṛkṣanta uṣaso yāmann aktor vivasvatyā mahi citram anīkam /
ṚV, 3, 58, 1.2 ā dyotaniṃ vahati śubhrayāmoṣasa stomo aśvināv ajīgaḥ //
ṚV, 4, 1, 5.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
ṚV, 4, 1, 17.1 neśat tamo dudhitaṃ rocata dyaur ud devyā uṣaso bhānur arta /
ṚV, 4, 14, 4.1 ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau /
ṚV, 4, 23, 5.1 kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa /
ṚV, 4, 39, 3.1 yo aśvasya dadhikrāvṇo akārīt samiddhe agnā uṣaso vyuṣṭau /
ṚV, 4, 40, 1.2 apām agner uṣasaḥ sūryasya bṛhaspater āṅgirasasya jiṣṇoḥ //
ṚV, 4, 40, 2.1 satvā bhariṣo gaviṣo duvanyasacchravasyād iṣa uṣasas turaṇyasat /
ṚV, 4, 45, 2.1 ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu /
ṚV, 5, 45, 1.1 vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino guḥ /
ṚV, 5, 62, 8.1 hiraṇyarūpam uṣaso vyuṣṭāv ayasthūṇam uditā sūryasya /
ṚV, 5, 81, 2.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati //
ṚV, 6, 38, 4.2 vardhāhainam uṣaso yāmann aktor vardhān māsāḥ śarado dyāva indram //
ṚV, 6, 50, 8.2 yo datravāṁ uṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi //
ṚV, 7, 39, 2.2 viśām aktor uṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān //
ṚV, 7, 67, 2.2 aceti ketur uṣasaḥ purastācchriye divo duhitur jāyamānaḥ //
ṚV, 7, 69, 5.2 tena naḥ śaṃ yor uṣaso vyuṣṭau ny aśvinā vahataṃ yajñe asmin //
ṚV, 7, 75, 3.1 ete tye bhānavo darśatāyāś citrā uṣaso amṛtāsa āguḥ /
ṚV, 7, 76, 2.2 abhūd u ketur uṣasaḥ purastāt pratīcy āgād adhi harmyebhyaḥ //
ṚV, 9, 10, 5.1 āpānāso vivasvato jananta uṣaso bhagam /
ṚV, 9, 86, 19.1 vṛṣā matīnām pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ /
ṚV, 10, 6, 3.1 īśe yo viśvasyā devavīter īśe viśvāyur uṣaso vyuṣṭau /
ṚV, 10, 8, 4.1 uṣa uṣo hi vaso agram eṣi tvaṃ yamayor abhavo vibhāvā /
ṚV, 10, 8, 4.1 uṣa uṣo hi vaso agram eṣi tvaṃ yamayor abhavo vibhāvā /
ṚV, 10, 29, 2.1 pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasya nṛṇām /
ṚV, 10, 35, 1.1 abudhram u tya indravanto agnayo jyotir bharanta uṣaso vyuṣṭiṣu /
ṚV, 10, 41, 1.2 parijmānaṃ vidathyaṃ suvṛktibhir vayaṃ vyuṣṭā uṣaso havāmahe //
ṚV, 10, 73, 6.1 sanāmānā cid dhvasayo ny asmā avāhann indra uṣaso yathānaḥ /
ṚV, 10, 88, 19.1 yāvanmātram uṣaso na pratīkaṃ suparṇyo vasate mātariśvaḥ /
ṚV, 10, 89, 12.1 pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ /
ṚV, 10, 122, 7.1 tvām id asyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajanta mānuṣāḥ /
Ṛgvedakhilāni
ṚVKh, 3, 18, 2.3 yāvanmātram uṣaso na pratīkam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 31.0 uṣāsoṣasaḥ //