Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 16, 6, 2.0 uṣo yasmād duṣvapnyād abhaiṣmāpa tad ucchatu //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 10, 1.2 ekā satī bahudhoṣo vyucchājīrṇā tvaṃ jaraya sarvam anyat //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.19 samānamarthaṃ svapasyamānā bibhratī jarām ajara uṣa āgāḥ svāhā /
PārGS, 3, 3, 5.21 ekā satī bahudhoṣo vyaucchat sājīrṇā tvaṃ jarayasi sarvamanyatsvāheti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 14, 2.1 prati ṣyā sūnarī kas ta uṣa iti tisra iti gāyatram /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 4, 14, 2.5 uṣas tac citram ābhareti tisra auṣṇiham /
Ṛgveda
ṚV, 1, 30, 20.1 kas ta uṣaḥ kadhapriye bhuje marto amartye /
ṚV, 1, 48, 1.1 saha vāmena na uṣo vy ucchā duhitar divaḥ /
ṚV, 1, 48, 2.2 ud īraya prati mā sūnṛtā uṣaś coda rādho maghonām //
ṚV, 1, 48, 4.1 uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ /
ṚV, 1, 48, 11.1 uṣo vājaṃ hi vaṃsva yaś citro mānuṣe jane /
ṚV, 1, 48, 12.1 viśvān devāṁ ā vaha somapītaye 'ntarikṣād uṣas tvam /
ṚV, 1, 48, 12.2 sāsmāsu dhā gomad aśvāvad ukthyam uṣo vājaṃ suvīryam //
ṚV, 1, 48, 14.2 sā na stomāṁ abhi gṛṇīhi rādhasoṣaḥ śukreṇa śociṣā //
ṚV, 1, 48, 15.1 uṣo yad adya bhānunā vi dvārāv ṛṇavo divaḥ /
ṚV, 1, 48, 16.2 saṃ dyumnena viśvaturoṣo mahi saṃ vājair vājinīvati //
ṚV, 1, 49, 1.1 uṣo bhadrebhir ā gahi divaś cid rocanād adhi /
ṚV, 1, 49, 2.1 supeśasaṃ sukhaṃ rathaṃ yam adhyasthā uṣas tvam /
ṚV, 1, 49, 3.2 uṣaḥ prārann ṛtūṃr anu divo antebhyas pari //
ṚV, 1, 49, 4.2 tāṃ tvām uṣar vasūyavo gīrbhiḥ kaṇvā ahūṣata //
ṚV, 1, 92, 7.2 prajāvato nṛvato aśvabudhyān uṣo goagrāṁ upa māsi vājān //
ṚV, 1, 92, 8.1 uṣas tam aśyāṃ yaśasaṃ suvīraṃ dāsapravargaṃ rayim aśvabudhyam /
ṚV, 1, 92, 14.1 uṣo adyeha gomaty aśvāvati vibhāvari /
ṚV, 1, 113, 4.2 prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 113, 7.2 viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vy uccha //
ṚV, 1, 113, 9.1 uṣo yad agniṃ samidhe cakartha vi yad āvaś cakṣasā sūryasya /
ṚV, 1, 113, 12.2 sumaṅgalīr bibhratī devavītim ihādyoṣaḥ śreṣṭhatamā vy uccha //
ṚV, 1, 123, 3.1 yad adya bhāgaṃ vibhajāsi nṛbhya uṣo devi martyatrā sujāte /
ṚV, 1, 123, 5.1 bhagasya svasā varuṇasya jāmir uṣaḥ sūnṛte prathamā jarasva /
ṚV, 1, 123, 11.2 bhadrā tvam uṣo vitaraṃ vy uccha na tat te anyā uṣaso naśanta //
ṚV, 1, 123, 13.2 uṣo no adya suhavā vy ucchāsmāsu rāyo maghavatsu ca syuḥ //
ṚV, 1, 124, 10.1 pra bodhayoṣaḥ pṛṇato maghony abudhyamānāḥ paṇayaḥ sasantu /
ṚV, 1, 124, 12.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 3, 61, 1.1 uṣo vājena vājini pracetā stomaṃ juṣasva gṛṇato maghoni /
ṚV, 3, 61, 2.1 uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī /
ṚV, 3, 61, 3.1 uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasy amṛtasya ketuḥ /
ṚV, 4, 52, 3.2 utoṣo vasva īśiṣe //
ṚV, 4, 52, 6.2 uṣo anu svadhām ava //
ṚV, 4, 52, 7.2 uṣaḥ śukreṇa śociṣā //
ṚV, 4, 55, 9.1 uṣo maghony ā vaha sūnṛte vāryā puru /
ṚV, 5, 79, 1.1 mahe no adya bodhayoṣo rāye divitmatī /
ṚV, 5, 79, 6.1 aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu /
ṚV, 5, 79, 7.1 tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha /
ṚV, 5, 79, 10.1 etāvad ved uṣas tvam bhūyo vā dātum arhasi /
ṚV, 6, 64, 2.2 āvir vakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānā mahobhiḥ //
ṚV, 6, 64, 5.1 sā vaha yokṣabhir avātoṣo varaṃ vahasi joṣam anu /
ṚV, 6, 64, 6.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 6, 65, 5.1 idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti /
ṚV, 7, 75, 2.1 mahe no adya suvitāya bodhy uṣo mahe saubhagāya pra yandhi /
ṚV, 7, 75, 8.1 nū no gomad vīravad dhehi ratnam uṣo aśvāvat purubhojo asme /
ṚV, 7, 76, 3.2 yataḥ pari jāra ivācaranty uṣo dadṛkṣe na punar yatīva //
ṚV, 7, 76, 6.2 gavāṃ netrī vājapatnī na ucchoṣaḥ sujāte prathamā jarasva //
ṚV, 7, 77, 5.1 asme śreṣṭhebhir bhānubhir vi bhāhy uṣo devi pratirantī na āyuḥ /
ṚV, 7, 77, 6.1 yāṃ tvā divo duhitar vardhayanty uṣaḥ sujāte matibhir vasiṣṭhāḥ /
ṚV, 7, 78, 1.2 uṣo arvācā bṛhatā rathena jyotiṣmatā vāmam asmabhyaṃ vakṣi //
ṚV, 7, 79, 4.1 tāvad uṣo rādho asmabhyaṃ rāsva yāvat stotṛbhyo arado gṛṇānā /
ṚV, 7, 81, 3.1 prati tvā duhitar diva uṣo jīrā abhutsmahi /
ṚV, 7, 81, 5.1 tac citraṃ rādha ā bharoṣo yad dīrghaśruttamam /
ṚV, 8, 9, 17.1 pra bodhayoṣo aśvinā pra devi sūnṛte mahi /
ṚV, 8, 9, 18.1 yad uṣo yāsi bhānunā saṃ sūryeṇa rocase /
ṚV, 8, 47, 16.2 tritāya ca dvitāya coṣo duṣṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 18.2 uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 10, 55, 4.1 yad uṣa aucchaḥ prathamā vibhānām ajanayo yena puṣṭasya puṣṭam /
ṚV, 10, 127, 7.2 uṣa ṛṇeva yātaya //