Occurrences

Rāmāyaṇa
Aṣṭāṅganighaṇṭu
Kṛṣiparāśara
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Ānandakanda
Uḍḍāmareśvaratantra

Rāmāyaṇa
Rām, Su, 5, 4.1 rūpyakopahitaiścitraistoraṇair hemabhūṣitaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 305.1 rūpyakaṃ rajataṃ tāraṃ suvarṇaṃ kanakaṃ smṛtam /
Kṛṣiparāśara
KṛṣiPar, 1, 156.2 hemante kṛṣyate hema vasante tāmrarūpyakam /
Madanapālanighaṇṭu
MPālNigh, 4, 5.1 rūpyakaṃ rajataṃ rūpyaṃ tāraṃ śvetaṃ vasūttamam /
Rasaprakāśasudhākara
RPSudh, 1, 148.1 dhūmasparśena jāyante dhātavo hemarūpyakau /
RPSudh, 11, 107.1 māṣamātraṃ pradātavyaṃ caturthāṃśena rūpyakam /
RPSudh, 11, 109.1 tālena nihataṃ baṃgaṃ tadbaṃgena tu rūpyakam /
Rasaratnasamuccaya
RRS, 5, 35.3 puṭeddvādaśavārāṇi bhasmībhavati rūpyakam //
RRS, 13, 27.1 bhūnāgābhrakayoḥ sattvaṃ kāntahemābhrarūpyakam /
Rasaratnākara
RRĀ, V.kh., 7, 3.1 svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam /
Rasendracūḍāmaṇi
RCūM, 14, 36.1 puṭed dvādaśavārāṇi bhasmībhavati rūpyakam /
Rasādhyāya
RAdhy, 1, 398.2 yāvat taulyā hi sā pīṭhī tat taulyaṃ śuddharūpyakam //
Ānandakanda
ĀK, 2, 3, 22.2 puṭeddvādaśavārāṇi bhasmībhavati rūpyakam //
Uḍḍāmareśvaratantra
UḍḍT, 10, 4.3 pratyahaṃ maṇibhadrākhyaḥ prayacchaty ekarūpyakam //