Occurrences

Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Rasaprakāśasudhākara
RPSudh, 3, 2.1 haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ /
RPSudh, 6, 77.1 daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /
RPSudh, 10, 8.1 ghāṇikāyantramuddiṣṭaṃ haṃsapākābhidhaṃ tathā /
Rasaratnasamuccaya
RRS, 3, 147.0 hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ //
RRS, 3, 149.0 śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ //
RRS, 9, 32.2 haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ //
Rasendracintāmaṇi
RCint, 3, 70.2 lohapātre pacedyantre haṃsapākāgnimānavit //
RCint, 3, 74.2 haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ //
Rasendracūḍāmaṇi
RCūM, 11, 107.1 hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /
RCūM, 11, 108.1 śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ /
Rasārṇava
RArṇ, 4, 29.2 haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ //
RArṇ, 9, 12.2 lohapātre pacedyantre haṃsapāke 'gnimānavit //
RArṇ, 9, 18.2 haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe //
Ānandakanda
ĀK, 1, 26, 108.2 haṃsapākaḥ samākhyāto yantraṃ tadvārtikottamaiḥ //
Rasakāmadhenu
RKDh, 1, 1, 78.2 haṃsapākaṃ samākhyātaṃ tad yantraṃ vārttikottamaiḥ //
RKDh, 1, 5, 15.1 śanaiḥ śanair haṃsapāke dāpayecca puṭatrayam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 149, 7.0 sa ca haṃsapāka iti nāmnā kathitaḥ pākena vyavasthitaḥ //