Occurrences

Arthaśāstra
Mahābhārata
Vaiśeṣikasūtra
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Ratnaṭīkā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī

Arthaśāstra
ArthaŚ, 4, 2, 3.1 parimāṇīdroṇayor ardhapalahīnātiriktam adoṣaḥ //
ArthaŚ, 4, 2, 6.1 tulāyāḥ karṣahīnātiriktam adoṣaḥ //
ArthaŚ, 4, 2, 9.1 āḍhakasyārdhakarṣahīnātiriktam adoṣaḥ //
ArthaŚ, 4, 12, 10.1 trivarṣaprajātārtavāyāstulyo gantum adoṣas tataḥ param atulyo 'pyanalaṃkṛtāyāḥ //
Mahābhārata
MBh, 12, 260, 16.1 anārambhe hyadoṣaḥ syād ārambhe 'doṣa uttamaḥ /
MBh, 12, 260, 16.1 anārambhe hyadoṣaḥ syād ārambhe 'doṣa uttamaḥ /
Vaiśeṣikasūtra
VaiśSū, 6, 2, 5.0 adoṣo'nupadhā //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 13.2 madapracchādanopāyaḥ kiṃ nv adoṣo 'pi vidyate //
Kāmasūtra
KāSū, 2, 9, 20.1 veśyākāmino 'yam adoṣaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 1.0 ārṣatvād vā yathāśrute 'py adoṣaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.24 tattvāntarasyopādānatvaṃ ca prakṛtitvam ihābhipretam ityadoṣaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 21.1, 1.0 daṇḍiviṣāṇinor dṛṣṭatvād adoṣaḥ iha tu śabdārthayoḥ sambandhasyoktanyāyenādṛṣṭatvādahetur arthapratyayaḥ sambandhe //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 86.3 ityatrāthagrahaṇenāvaśiṣṭasaṃskārāṇi sūcyante tāni ca pātanabodhananiyāmakānītyadoṣaḥ //
Mugdhāvabodhinī
MuA zu RHT, 12, 1.3, 1.2 kiṃcitsvayaṃ yatpuruṣatvameva sudhādvijihvāśritam ityadoṣaḥ //