Occurrences

Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ānandakanda

Rasaprakāśasudhākara
RPSudh, 11, 89.2 traivāreṇa ca mūkamūṣadhamitaṃ vindanti candraprabham //
Rasaratnasamuccaya
RRS, 2, 68.1 piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā /
RRS, 2, 97.1 mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam /
RRS, 2, 154.2 mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati //
Rasaratnākara
RRĀ, V.kh., 13, 27.0 mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet //
RRĀ, V.kh., 13, 66.1 piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā /
RRĀ, V.kh., 20, 101.2 mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet //
Rasārṇava
RArṇ, 7, 36.1 mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam /
RArṇ, 12, 98.1 ekavīrākandarase mūkamūṣāgataṃ rasam /
RArṇ, 12, 127.2 cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet //
RArṇ, 12, 359.3 meghanādarasopetaṃ mūkamūṣāgataṃ puṭet //
RArṇ, 15, 132.1 viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet /
RArṇ, 15, 135.1 chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ dhamet /
RArṇ, 17, 77.0 mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt //
RArṇ, 17, 131.2 karañjatailenāloḍya mūkamūṣāgataṃ dhamet //
RArṇ, 18, 181.1 kāntacūrṇatruṭiṃ dattvā mūkamūṣāgataṃ dhamet /
Ānandakanda
ĀK, 1, 23, 327.1 ekavāraṃ kandakalke mūkamūṣāgataṃ rasam /
ĀK, 1, 23, 353.2 cārayetsūtarājaṃ tu mūkamūṣāgataṃ dhamet //
ĀK, 1, 23, 559.1 meghanādarasopetaṃ mūkamūṣāgataṃ pacet /
ĀK, 1, 24, 126.1 chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ priye /
ĀK, 2, 1, 117.2 mūkamūṣāgataṃ dhmātaṃ satvaṃ maṇinibhaṃ bhavet //