Occurrences

Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Yogaratnākara

Rasaratnasamuccaya
RRS, 5, 153.1 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate /
Rasendracūḍāmaṇi
RCūM, 14, 131.1 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
Ānandakanda
ĀK, 2, 6, 1.2 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
Bhāvaprakāśa
BhPr, 6, 8, 29.2 kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate //
BhPr, 6, 8, 30.0 uttamaṃ kṣurakaṃ tatra miśrakaṃ tvavaraṃ matam //
BhPr, 7, 3, 71.1 vaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā /
BhPr, 7, 3, 71.2 tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.1 miśrakaṃ khurakaṃ ceti dvividhaṃ vaṅgamucyate /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.2 khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 21.2 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgam ucyate /
MuA zu RHT, 3, 9.2, 21.3 khurakaṃ guṇataḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
Rasasaṃketakalikā
RSK, 2, 25.1 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
RSK, 2, 25.2 khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
Yogaratnākara
YRā, Dh., 94.1 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /