Occurrences

Mahābhārata
Suśrutasaṃhitā
Rājanighaṇṭu

Mahābhārata
MBh, 5, 39, 45.1 nātaḥ śrīmattaraṃ kiṃcid anyat pathyatamaṃ tathā /
MBh, 5, 93, 61.2 yat te pathyatamaṃ rājaṃstasmiṃstiṣṭha paraṃtapa //
Suśrutasaṃhitā
Su, Sū., 45, 3.1 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvanaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrchātandrānidrādāhapraśamanam ekāntataḥ pathyatamaṃ ca //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Utt., 40, 101.2 doṣaśeṣaṃ harettaddhi tasmāt pathyatamaṃ smṛtam //
Su, Utt., 50, 30.1 virecanaṃ pathyatamaṃ sasaindhavaṃ ghṛtaṃ sukhoṣṇaṃ ca sitopalāyutam /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 2.2 jñeyaṃ sugandhi pathyaṃ jāṅgaladeśasthitasya pathyatamam //