Occurrences

Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda

Rasaratnākara
RRĀ, R.kh., 1, 13.1 vedhako dehalohābhyāṃ sūto devi sadāśivaḥ /
RRĀ, V.kh., 12, 24.2 aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ //
RRĀ, V.kh., 16, 72.2 tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ //
RRĀ, V.kh., 18, 74.1 śatavedhī bhavetsūto dvidhā sahasravedhakaḥ /
RRĀ, V.kh., 18, 109.1 dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ /
RRĀ, V.kh., 18, 111.1 navame kharvavedhī syāddaśame padmavedhakaḥ /
RRĀ, V.kh., 18, 112.1 caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ /
RRĀ, V.kh., 18, 128.1 pāṣāṇavedhako yo'sau parvatāni tu tena vai /
RRĀ, V.kh., 18, 129.1 medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /
Rasādhyāya
RAdhy, 1, 453.1 gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 218.2, 5.0 eṣa sahasravedhako rasaḥ //
RAdhyṬ zu RAdhy, 438.2, 11.0 asau vaṃge śatamadhye vedhako rasaḥ tathā yaḥ sadā prabhāte ratimātraṃ ṣoṭaṃ karoti //
Rasārṇava
RArṇ, 11, 71.1 sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ /
RArṇ, 12, 363.1 aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ /
RArṇ, 14, 15.2 tṛtīye sahasravedhī ca caturthe 'yutavedhakaḥ //
RArṇ, 14, 17.1 dhūmāvaloko navame daśame śabdavedhakaḥ /
RArṇ, 14, 166.0 drutabandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ //
RArṇ, 15, 70.1 śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /
RArṇ, 17, 5.2 anena vidhinā devi bhaveddvedhā tu vedhakaḥ //
RArṇ, 17, 153.2 anena kramayogeṇa sahasrāṃśena vedhakaḥ //
RArṇ, 18, 164.1 catuḥṣaṣṭyaṃśato vedho māsaikāddaśavedhakaḥ /
Ānandakanda
ĀK, 1, 4, 372.2 gagane'ṣṭaguṇe jīrṇe brahmāyur lakṣavedhakaḥ //
ĀK, 1, 4, 373.1 viṣṇvāyuḥ ṣoḍaśaguṇe jīrṇe'bhre koṭivedhakaḥ /
ĀK, 1, 4, 508.2 śatavedhī tu vikhyātastvevaṃ sāhasravedhakaḥ //
ĀK, 1, 5, 68.2 śatāyurdviguṇe jīrṇe sūtaḥ sāhasravedhakaḥ //
ĀK, 1, 5, 69.1 caturguṇe sahasrāyuḥ pārado 'yutavedhakaḥ /
ĀK, 1, 5, 69.2 rasaścāṣṭaguṇe jīrṇe lakṣāyur lakṣavedhakaḥ //
ĀK, 1, 5, 71.2 catuḥṣaṣṭiguṇe jīrṇe śivāyuḥ śabdavedhakaḥ //
ĀK, 1, 12, 150.1 alābupātre gṛhṇīyāt sa sūtaḥ koṭivedhakaḥ /
ĀK, 1, 23, 562.2 aṣṭavarṣasahasrāyurdvādaśe lakṣavedhakaḥ //
ĀK, 1, 23, 613.2 dhūmavedhī tu navame daśame śabdavedhakaḥ //
ĀK, 1, 23, 742.1 drutibandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ /
ĀK, 1, 24, 62.1 śulbe tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /
ĀK, 1, 24, 138.1 khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhakaḥ /