Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Garuḍapurāṇa
Rasārṇava
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Kūrmapurāṇa
KūPur, 2, 39, 18.1 brahmaṇā nirmitaṃ liṅgaṃ brahmeśvaramiti śrutam /
Liṅgapurāṇa
LiPur, 1, 92, 159.2 paścime parvate paśya brahmeśvaramaleśvaram //
Garuḍapurāṇa
GarPur, 1, 83, 17.2 brahmeśvaraṃ tathā dṛṣṭvā mucyate brahmahatyayā //
GarPur, 1, 86, 32.2 brahmeśvaraṃ naraḥ stutvā brahmalokāya kalpyate //
Rasārṇava
RArṇ, 12, 284.1 brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram /
Ānandakanda
ĀK, 1, 23, 486.2 brahmeśvare māsikaṃ syādvyāghrapuryāṃ tu vāsaram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 27.2 nāmnā brahmeśvaraṃ puṇyaṃ saptasārasvataṃ puraḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 18.2 siddheśvaraṃ yameśaṃ ca brahmeśvaramataḥ param //