Occurrences

Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Ānandakanda
Rasakāmadhenu
Rasasaṃketakalikā

Rasaprakāśasudhākara
RPSudh, 3, 24.1 sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /
RPSudh, 4, 86.2 tataḥ śaṇabhavenāpi vastreṇācchādya gartakam //
RPSudh, 10, 31.1 veṣṭitā mṛṇmayenātha ekabhittau ca gartakam /
RPSudh, 10, 44.1 rājahastapramāṇaṃ hi caturasraṃ hi gartakam /
RPSudh, 11, 63.2 tanmadhye gartakaṃ kṛtvā gartake navasādaram //
RPSudh, 11, 63.2 tanmadhye gartakaṃ kṛtvā gartake navasādaram //
Rasendracūḍāmaṇi
RCūM, 14, 200.2 sārdhahastapravistāre nimne garte sugarttake //
RCūM, 15, 13.3 tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //
Rasādhyāya
RAdhy, 1, 314.1 teṣvagālepane teṣu kāryā yatnena gartakāḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 316.2, 2.0 tatasteṣu lihālakeṣu yatnena gartakān kṛtvā teṣu gartakeṣu vajrāṇi prakṣipya suvarṇasambandhini agniṣṭe kṣiptvā āmbilī āulibabūla //
RAdhyṬ zu RAdhy, 316.2, 2.0 tatasteṣu lihālakeṣu yatnena gartakān kṛtvā teṣu gartakeṣu vajrāṇi prakṣipya suvarṇasambandhini agniṣṭe kṣiptvā āmbilī āulibabūla //
Ānandakanda
ĀK, 1, 7, 118.1 saṃpuṭe nikṣipetsamyak ṣoḍaśāṅgulagartake /
ĀK, 1, 13, 20.2 tadūrdhvaṃ śrāvakaṃ ruddhvā tatsthāpyaṃ gartakāntare //
Rasakāmadhenu
RKDh, 1, 2, 36.2 gajahastapramāṇena caturasraṃ ca gartakam /
Rasasaṃketakalikā
RSK, 2, 41.2 ṣoḍaśāṅgulamāne hi nirvātagartake puṭet //