Occurrences

Kātyāyanaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa

Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 33.0 dakṣiṇā śākhāṃ nirasya pariśridbhiḥ pariśrayati pūrvavad aparimitābhiḥ //
Vaitānasūtra
VaitS, 5, 2, 11.1 aśmavarma ma iti pariśritaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 7, 4, 53.1 amīmadanta pitara iti pariśritaṃ prapadyāñjanābhyañjanadaśānihavanam iti kṛtvā pretana pitara iti trir apaḥ pariṣiñcan paryeti //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 2, 6.6 tatropa yat prapadenābhyucchrito bhavati tat pariśridbhir āpnoti /
ŚBM, 10, 2, 2, 6.7 tasmād u bāhyenaiva lekhām pariśridbhyaḥ khanet //
ŚBM, 10, 2, 6, 17.4 pariśrita eva śrīḥ /
ŚBM, 10, 2, 6, 18.5 taddhi pariśritāṃ rūpam /
ŚBM, 10, 4, 2, 2.1 tasya vā etasya saṃvatsarasya prajāpateḥ sapta ca śatāni viṃśatiś cāhorātrāṇi jyotīṃṣi tā iṣṭakāḥ ṣaṣṭiś ca trīṇi ca śatāṇi pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 4, 2, 27.1 tad yat pariśritam upādhatta tad rātrim upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 30.1 tad yat pariśritam upadhatte tad rātrim upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 3, 5.2 te 'parimitā eva pariśrita upadadhur aparimitā yajuṣmatīr aparimitā lokampṛṇā yathedam apy etarhy eka upadadhatīti devā akurvann iti /
ŚBM, 10, 4, 3, 8.1 sa hovāca ṣaṣṭiṃ ca trīṇi ca śatāni pariśrita upadhatta ṣaṣṭiṃ ca trīṇi ca śatāni yajuṣmatīḥ /
ŚBM, 10, 4, 3, 12.1 pariśridbhir evāsya rātrīr āpnoti yajuṣmatībhir ahāny ardhamāsān māsān ṛtūṃl lokampṛṇābhir muhūrtān //
ŚBM, 10, 4, 3, 13.1 tad yāḥ pariśritaḥ rātrilokās tā rātrīṇām eva sāptiḥ kriyate rātrīṇām pratimā /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 5, 4, 1.2 tasyāpa eva pariśritaḥ /
ŚBM, 10, 5, 4, 2.2 tasya dyāvāpṛthivyor eva saṃdhiḥ pariśritaḥ /
ŚBM, 10, 5, 4, 2.4 tāḥ pariśritaḥ /
ŚBM, 10, 5, 4, 3.2 tasyāpa eva pariśritaḥ /
ŚBM, 10, 5, 4, 3.4 tad yā imāṃl lokān pareṇāpas tāḥ pariśritaḥ /
ŚBM, 10, 5, 4, 4.2 tasya diśa eva pariśritaḥ /
ŚBM, 10, 5, 4, 4.8 tad yat pariśritsu yajuṣmatīḥ pratyarpayati raśmīṃs tad dikṣu pratyarpayati /
ŚBM, 10, 5, 4, 5.5 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 7.4 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 10.2 tasya rātraya eva pariśritaḥ /
ŚBM, 10, 5, 4, 12.2 tasyāsthīny eva pariśritaḥ /
ŚBM, 10, 5, 4, 14.4 tasya nāvyā eva pariśritaḥ /
ŚBM, 13, 8, 2, 2.1 athainat pariśridbhiḥ pariśrayati /
ŚBM, 13, 8, 2, 2.2 yā evāmūḥ pariśritas tā etā yajuṣā tāḥ pariśrayati tūṣṇīm imāḥ /