Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 10, 2, 6, 17.4 pariśrita eva śrīḥ /
ŚBM, 10, 4, 2, 2.1 tasya vā etasya saṃvatsarasya prajāpateḥ sapta ca śatāni viṃśatiś cāhorātrāṇi jyotīṃṣi tā iṣṭakāḥ ṣaṣṭiś ca trīṇi ca śatāṇi pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 4, 3, 13.1 tad yāḥ pariśritaḥ rātrilokās tā rātrīṇām eva sāptiḥ kriyate rātrīṇām pratimā /
ŚBM, 10, 5, 4, 1.2 tasyāpa eva pariśritaḥ /
ŚBM, 10, 5, 4, 2.2 tasya dyāvāpṛthivyor eva saṃdhiḥ pariśritaḥ /
ŚBM, 10, 5, 4, 2.4 tāḥ pariśritaḥ /
ŚBM, 10, 5, 4, 3.2 tasyāpa eva pariśritaḥ /
ŚBM, 10, 5, 4, 3.4 tad yā imāṃl lokān pareṇāpas tāḥ pariśritaḥ /
ŚBM, 10, 5, 4, 4.2 tasya diśa eva pariśritaḥ /
ŚBM, 10, 5, 4, 5.5 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 7.4 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 10.2 tasya rātraya eva pariśritaḥ /
ŚBM, 10, 5, 4, 12.2 tasyāsthīny eva pariśritaḥ /
ŚBM, 10, 5, 4, 14.4 tasya nāvyā eva pariśritaḥ /
ŚBM, 13, 8, 2, 2.2 yā evāmūḥ pariśritas tā etā yajuṣā tāḥ pariśrayati tūṣṇīm imāḥ /